ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 302.

Nātithūlā, nātikāḷā nāccodātā, atikkantā mānusavaṇṇaṃ appattā dibbavaṇṇaṃ,
tasmā chasarīradosarahitā. Chavikalyāṇaṃ maṃsakalyāṇaṃ nahārukalyāṇaṃ aṭṭhikalyāṇaṃ
vayakalyāṇanti imehi pana kalyāṇehi samannāgatattā pañcakalyāṇehi
samannāgatattā nāma. Tassā hi āgantukobhāsakiccaṃ natthi, attano sarīrobhāseneva
dvādasahatthaṭṭhāne ālokaṃ karoti, piyaṅgusāmā vā hoti, suvaṇṇasāmā vā,
ayamassā chavikalyāṇatā. Cattāro panassā hatthapādā mukhapariyosānaṃ ca
lākhārasaparikammakataṃ viya rattapavāḷarattakambalasadisaṃ hoti, ayamassā maṃsakalyāṇatā.
Vīsati pana nakhapattāni maṃsato amuttaṭṭhāne lākhārasapūritāni 1- viya, muttaṭṭhāne
khīradhārāsadisāni honti, ayamassā nahārukalyāṇatā. Dvattiṃsadantā suphussitā
sudhotavajirapantī viya khāyanti, ayamassā aṭṭhikalyāṇatā. Vīsavassasatikāpi pana
samānā soḷasavassuddesikā viya hoti nippalitā, ayamassā vayakalyāṇatā.
    Paramapāsāvinīti ettha ca pasavanaṃ pasāvo, pavattatīti attho. Pasāvo eva
pāsāvo. Paramo pāsāvo paramapāsāvo, so assā atthīti paramapāsāvinī. Nacce
ca gīte ca uttamapavatti seṭṭhakiriyā, uttamameva naccaṃ naccati, gītaṃ vā gāyatīti
vuttaṃ hoti. Sesaṃ sabbattha uttānatthameva. Imesu pana dvīsu suttesu
pubbabhāgavipassanāva kathitāti.
                         Nālandavaggo dutiyo.
                         ---------------
                           3. Sīlaṭṭhitivagga
                        1-2. Sīlasuttādivaṇṇanā
    [387-388] Tatiyavaggassa paṭhame sīlānīti catupārisuddhasīlāni. Dutiye
ummaṅgoti pañhamaggo pañhagavesanaṃ. 2-
@Footnote: 1 ka. lākhārasahitāni          2 Sī. ummaggoti paññāmaggo paññāgavesanaṃ



The Pali Atthakatha in Roman Character Volume 13 Page 302. http://84000.org/tipitaka/read/attha_page.php?book=13&page=302&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=6600&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=6600&pagebreak=1#p302


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]