ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 30.

Parijjhāpetvā dhātuyo ādāya cetiyaṃ akāsi. Sambahulā bhikkhūti therassa
āḷāhanaṭṭhāne ṭhitā bhikkhū. Sesaṃ sabbattha uttānameva. Chaṭṭhaṃ uttānameva.
                     7-8. Paṭhamaejāsuttādivaṇṇanā
      [90-91] Sattame ejāti taṇhā. Sā hi calanaṭṭhena ejāti vuccati.
Sāva bādhanaṭṭhena rogo, anto dussanaṭṭhena gaṇḍo, nikantanaṭṭhena
sallaṃ. Tasmāti yasmā ejā taṇhā ceva rogo ca 1- sallañca, tasmā. Cakkhu
na maññeyyāti ādi vuttanayameva, idhāpi sabbanti heṭṭhā gahitameva
saṅkaḍḍhitvā dassitaṃ .pe. Aṭṭhamaṃ vuttanayameva.
                     9-10. Paṭhamadvayasuttādivaṇṇanā
      [92-93] Navame dvayanti dve dve koṭṭhāse. Dasame itthetaṃ
dvayanti evametaṃ dvayaṃ. Calañceva byathañcāti attano sabhāvena asaṇṭhahanato 2-
calati ceva byathati. Yopi hetu yopi paccayoti cakakhuviññāṇassa vatthārammaṇaṃ
hetu ceva paccayo ca. Cakkhutova niccaṃ bhavissatīti kena kāraṇena niccaṃ
bhavissati. Yathā pana dāsassa dāsiyā kucchismiṃ jāto putto parova dāso hoti,
evaṃ aniccameva hotīti attho. Saṅgatīti sahagati. Sannipātoti ekato
sannipatanaṃ. Samavāyoti ekato samāgamo. Ayaṃ vuccati cakkhusamphassoti iminā
saṅgati sannipātasamavāyasaṅkhātena paccayena uppannattā paccayanāmeneva saṅgati
sannipāto samavāyoti. Ayaṃ vuccati cakkhusamphasso.
      Sopi hetūti phassassa vatthu ārammaṇasahajātā tayo khandhāti ayaṃ hetu.
Phuṭṭhoti upayogatthe paccattaṃ, phassena phuṭṭhameva gocaraṃ vedanā vedeti, cetanā
@Footnote: 1 cha.Ma. ejā rogo ceva gaṇḍo ca   2 Sī. asaṃvahanato



The Pali Atthakatha in Roman Character Volume 13 Page 30. http://84000.org/tipitaka/read/attha_page.php?book=13&page=30&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=634&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=634&pagebreak=1#p30


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]