ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 3.

Kathite bujjhanakānaṃ vasena vuttaṃ. Pañcame chaṭṭhe ca dutiyatatiyesu vuttasadisova
nayo.
                7-12. Ajjhattāniccātītānāgatasuttādivaṇṇanā
      [7-12] Sattamādīni atītānāgatesu cakkhādīsu aniccalakkhaṇādīni
sallakkhetvā paccuppannesu balavagāhena kilamantānaṃ vasena vuttāni. Sesaṃ
sabbattha heṭṭhā vuttanayamevāti.
                         Aniccavaggo paṭhamo.
                           -----------
                            2. Yamakavagga
                   1-4. Paṭhamapubbesambodhasuttādivaṇṇanā
      [13-16] Yamakavaggassa paṭhamadutiyesu ajjhattikānanti ajjhattajjhattavasena
ajjhattikānaṃ. So pana nesaṃ ajjhattikabhāvo chandarāgassa adhimattabalavatāya
veditabbo. Manussānaṃ hi antogharaṃ viya cha ajjhattikāyatanāni, gharūpacāraṃ
viya cha bāhirāyatanāni. Yathā nesaṃ puttadāradhanadhaññapuṇṇe antoghare
chandarāgo adhimattabalavā hoti, tattha kassaci pavisituṃ na denti, appamattena
bhājanasaddamattenāpi "kiṃ etan"ti vattāro bhavanti, evameva chasu ajjhattikesu
āyatanesu adhimattabalavachandarāgoti. Iti imāya chandarāgabalavatāya tāni
"ajjhattikānī"ti vuttāni. Gharūpacāre pana no tathā balavā hoti, tattha
carante manussepi catuppadānipi na sahasā nivārenti. Kiñacāpi na nivārenti,
anicchantā pana paṃsupacchimattampi gahituṃ na denti. 1- Iti nesaṃ tattha na
@Footnote: 1 ka. na vārenti



The Pali Atthakatha in Roman Character Volume 13 Page 3. http://84000.org/tipitaka/read/attha_page.php?book=13&page=3&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=44&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=44&pagebreak=1#p3


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]