ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 274.

Sabbattha. Abhiharatīti gahaṇatthāya hatthaṃ pasāreti. Bahuṃ gaṇhātīti ekaggahaṇena
bahuṃ gaṇhantopi punappunaṃ gaṇhantopi bahuṃ gaṇhateva. Abhihārānanti sataṃ vā
sahassaṃ vā ukkhipitvā abhihaṭānaṃ dāyānaṃ. Upakkilesāti pañca nīvaraṇā. Nimittaṃ
na uggaṇhātīti "idaṃ me kammaṭṭhānaṃ anulomaṃ vā gotrabhuṃ vā āhacca ṭhitan"ti
na jānāti, attano cittassa nimittaṃ gaṇhituṃ na sakkoti. Imasmiṃ sutte
pubbabhāgavipassanā satipaṭṭhānāva kathitā.
                         9. Gilānasuttavaṇṇanā
    [375] Navame veḷuvagāmaketi vesāliyā samīpe evaṃnāmako pādagāmo 1- atthi,
tasmiṃ. Yathāmittantiādīsu mittāti mittāva. Sandiṭṭhāti tattha tattha saṅgamma
diṭṭhamattā nātidaḷhamittā. Sambhattāti suṭṭhu bhattā sinehavanto daḷhamittā.
Yesaṃ yattha yattha evarūpā bhikkhū atthi, te tattha tattha vassaṃ upethāti attho. Kasmā
evamāha? tesaṃ phāsuvihāratthāya. Tesaṃ kira veḷuvagāmake senāsanaṃ nappahoti,
bhikkhāpi mandā. Samantā vesāliyā pana bahūni senāsanāni, bhikkhāpi sulabhā.
Tasmā evamāha.
    Atha kasmā "yathāsukhaṃ gacchathā"ti na vissajjesi? tesaṃ anukampāya. Evaṃ
Kirassa ahosi "ahaṃ aḍḍhamāsamattaṃ 2- ṭhatvā parinabbāyissāmi. Sace ime dūraṃ
gacchissanti maṃ parinibbānakāle daṭṭhuṃ na sakkhissati. Atha nesaṃ `satthā
parinibbāyanto amhākaṃ satimattampi na adāsi. Sace jāneyyāma, na evaṃ dūre
vaseyyāmā'ti vippaṭisāro bhaveyya. Vesāliyā samantā pana vassaṃ vasantā
māsassa aṭṭha vāre āgantvā dhammaṃ suṇissanti, sugatovādaṃ labhissantī"ti na
vissajjesi.
@Footnote: 1 Sī. dvāragāmo             2 cha.Ma. dasamāsamattaṃ



The Pali Atthakatha in Roman Character Volume 13 Page 274. http://84000.org/tipitaka/read/attha_page.php?book=13&page=274&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=5973&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=5973&pagebreak=1#p274


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]