ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 223.

Cakkavattino ca ratanesu mahākāyūpapannaṃ accuggataṃ vipulaṃ mahantaṃ hatthiratanaṃ,
idampi dhammavicayasambojjhaṅgaratanaṃ mahantaṃ dhammakāyūpapannaṃ accuggataṃ vipulaṃ
mahantanti hatthiratanasadisaṃ hoti. Cakkavattino assaratanaṃ sīghaṃ lahuṃ javaṃ, idampi
vīriyasambojjhaṅgaratanaṃ sīghaṃ lahu javanti imāya sīghalahujavatāya assaratanasadisaṃ
hoti. Cakkavattino maṇiratanaṃ andhakāraṃ vidhamati, ālokaṃ dasseti, idampi
pītisambojjhaṅgaratanaṃ tāya ekantakusalattā kilesandhakāraṃ vidhamati, sahajātapaccayādivasena
ñāṇālokaṃ dassetīti iminā andhakāravidhamanaālokadassanabhāvena maṇiratanasadisaṃ
hoti.
    Cakkavattino itthiratanaṃ kāyacittadarathaṃ paṭipassambheti, pariḷāhaṃ vūpasameti,
idampi passaddhisambojjhaṅgaratanaṃ kāyacittadarathaṃ paṭipassambheti, pariḷāhaṃ vūpasametīti
itthiratanasadisaṃ hoti. Cakkavattino gahapatiratanaṃ icchiticchitakkhaṇe dhanadānena
vikkhepaṃ pacchinditvā cittaṃ ekaggaṃ karoti idampi samādhisambojjhaṅgaratanaṃ
yathicchitādivasena appanaṃ sampādeti, vikkhepaṃ pacchinditvā cittaṃ ekaggaṃ
karotīti gahapatiratanasadisaṃ hoti. Cakkavattino ca parijhāyakaratanaṃ sabbatthakiccasampādanena
appossukkataṃ karoti, idampi upekkhāsambojjhaṅgaratanaṃ cittuppādaṃ
līnuddhaccato mocetvā payogamajjhatte ṭhapayamānaṃ appossukkataṃ karotīti
pariṇāyakaratanasadisaṃ hoti. Iti imasmiṃ sutte catubhūmako sabbasaṅgāhikadhammaparicchedo
kathitoti veditabbo.
                      4-10. Duppaññasuttādivaṇṇanā
    [225-231] Catutthe eḷamūgoti mukhena vācaṃ nicchāretuṃ sakkontopi
dosehi mūgo asampannavacano. Sesaṃ sabbattha uttānanatthamevāti.
                        Cakkavattivaggo pañcamo.
                        ----------------



The Pali Atthakatha in Roman Character Volume 13 Page 223. http://84000.org/tipitaka/read/attha_page.php?book=13&page=223&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=4837&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=4837&pagebreak=1#p223


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]