ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 220.

Anibbānasaṃvattanikāti nibbānatthāya asaṃvattanikā. Sesaṃ sabbattha uttānatthameva.
Sakalepi imasmiṃ vagge missakabojjhaṅgāva kathitāti.
                         Nīvaraṇavaggo catuttho.
                         ---------------
                          5. Cakkavattivagga
                         1. Vidhāsuttavaṇṇanā
    [222] Pañcamavaggassa paṭhame tisso vidhāti tayo mānakoṭṭhāsā,
mānoyeva vā. Tathā tathā vidahanto hi mānova vidhāti vuccati.
                        2. Cakkavattisuttavaṇṇanā
    [223] Dutiye rañño bhikkhave cakkavattissāti ettha attano sirisampattiyā
rājati, 1- catūhi vā saṅgahavatthūhi lokaṃ rañjetīti rājā, tassa rañño.
"pavattatu bhavaṃ cakkaratanan"ti puññānubhāvena abbhuggatāya vācāya codento cakkaṃ
vattetīti cakkavattī, tassa cakkavattissa. Pātubhāvāti pātubhāvena. Sattannanti
gahaṇaparicchedo. Ratanānanti paricchinnaatthadassanaṃ. Vacanattho panettha ratijananaṭṭhena
ratanaṃ. Apica:-
                 cittīkataṃ mahagghañca       atulaṃ dullabhadassanaṃ
                 anomasattaparibhogaṃ       ratanaṃ tena vuccatīti.
    Cakkaratanassa ca nibbattakālato paṭṭhāya aññaṃ devaṭṭhānaṃ nāma na hoti,
sabbeva gandhapupphādīhi tasseva pūjañca abhivādanādīni ca karontīti cittīkataṭṭhena
@Footnote: 1 Sī.,ka. rañjati



The Pali Atthakatha in Roman Character Volume 13 Page 220. http://84000.org/tipitaka/read/attha_page.php?book=13&page=220&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=4772&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=4772&pagebreak=1#p220


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]