ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 218.

Maggoti vipassanāmaggova. Sace hi thero tasmiṃ samaye sotāpanno, upari
tiṇṇaṃ maggānaṃ atthāya, sace anāgāmī, arahattamaggassa atthāya ayaṃ vipassanā
veditabbā. Tathā tathā viharantanti tena tenākārena viharantaṃ. Tathattāyāti
tathābhāvāya. 1- Khīṇā jātītiādīhi tathattāyāti adhippetaṃ tathābhāvaṃ dasseti.
Paccavekkhaṇatthāya upanīyatīti hi ettha adhippāyo, taṃ dassento evamāha. Sesaṃ
sabbattha uttānatthamevāti. 2-
                         Udāyivaggo tatiyo.
                         --------------
                           4. Nīvaraṇavagga
                     3-4. Upakkilesasuttādivaṇṇanā
    [214-215] Catutthavaggassa tatiye na ca pabhassaranti na ca pabhāvantaṃ.
Pabhaṅgu cāti pabhijjanasabhāvaṃ. Ayoti kāḷalohaṃ. Ṭhapetvā idha vuttāni cattāri
avasesaṃ lohaṃ. Sajjhūti rajataṃ. Cittassāti catubhūmakacittassa. 3- Lokiyassa 4- tāva
upakkileso hotu, lokuttarassa kathaṃ hotīti? uppajjituṃ appadānena. Yadaggena
hi uppajjituṃ na denti, tadaggeneva te lokiyassāpi lokuttarassāpi
upakkilesā nāma honti. Pabhaṅgu cāti ārammaṇe cuṇṇavicuṇṇabhāvūpagamanena
bhijjanasabhāvaṃ. Anāvaraṇā anīvaraṇāti kusaladhamme na āvarantīti anāvaraṇā,
na nīvaranti na paṭicchādentīti anīvaraṇā. Cetaso anupakkilesāti
catubhūmakacittassa anupakkilesā.
@Footnote: 1 Ma. tathabhāvāya              2 cha.Ma. uttānamevāti
@3 Sī.,ka. catubhūmikakusalacittassa           4 ka. tebhūmikassa



The Pali Atthakatha in Roman Character Volume 13 Page 218. http://84000.org/tipitaka/read/attha_page.php?book=13&page=218&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=4730&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=4730&pagebreak=1#p218


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]