ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 217.

Dūrībhāvena byāpādarahitattā abyāpajjho nāma hoti. Taṇhāya pahānā kammaṃ
pahīyatīti yaṃ taṇhāmūlakaṃ kammaṃ uppajjeyya, taṃ taṇhāpahānena pahīyati.
Kammassa pahānā dukkhanti yampi kammamūlakaṃ vaṭṭadukkhaṃ uppajjeyya, taṃ
kammappahānena pahīyati. Taṇhakkhayādayo taṇhādīnaṃyeva khayā, atthato panetehi
nibbānaṃ kathitanti veditabbaṃ. Sattamaṃ uttānameva.
                      8. Nibbedhabhāgiyasuttavaṇṇanā
    [209] Aṭṭhame nibbedhabhāgiyanti nibbijjhanakoṭṭhāsiyaṃ. Satisambojjhaṅgaṃ
bhāvitenāti satisambojjhaṅgena 1- bhāvitena, satisambojjhaṅgaṃ vā bhāvetvā
ṭhitena, evamettha maggabojjhaṅgā missakā. Tehi bhāvitaṃ, te vā bhāvetvā ṭhitaṃ
cittaṃ 2- nibbattitalokuttarameva. Tampi pana magganissitaṃ katvā missakameva
kathetuṃ vaṭṭati.
                        9. Ekadhammasuttavaṇṇanā
    [210] Navame saññojanavinibandhāti saññojanasaṅkhātā vinibandhā.
Ajjhosānāti pariniṭṭhapetvā gahaṇā.
                        10. Udāyisuttavaṇṇanā
    [211] Dasame abahukatoti akatabahumāno. Ukkujjāvakujjanti ettha
ukkujjaṃ vuccati udayo, avakujjaṃ vayoti udayabbayavasena parivattento sammasantoti
dīpeti. Dhammo ca me bhante abhisamitoti vipassanādhammo abhisamāgato.
@Footnote: 1 Ma. satisambojjhaṅge           2 Ma. ṭhitaṃ cittaṃ nipphattitaṃ cittaṃ



The Pali Atthakatha in Roman Character Volume 13 Page 217. http://84000.org/tipitaka/read/attha_page.php?book=13&page=217&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=4711&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=4711&pagebreak=1#p217


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]