ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 216.

                           3. Udāyivagga
                      1-2. Bodhāyasuttādivaṇṇanā
    [202-203] Tatiyavaggassa paṭhame kittāvatā nu kho bhante bojjhaṅgāti
vuccantīti bhante kittakena nu kho bujjhanakaaṅgā nāma vuccantīti pucchati.
Bodhāya saṃvattantīti bujjhanatthāya saṃvattanti. Imasmiṃ sutte missakabojjhaṅgā
kathitā. Dutiye dhammaparicchedo kathito.
                       3-5. Ṭhāniyasuttādivaṇṇanā
    [204-206] Tatiye kāmarāgaṭṭhāniyānanti kāmarāgassa kāraṇabhūtānaṃ
ārammaṇadhammānaṃ. Byāpādaṭṭhāniyādīsupi eseva nayo. Sakalañhi idaṃ suttaṃ
ārammaṇeneva kathitaṃ. Paṭhamavaggassa dutiyasutte vuttaparicchedopettha labbhateva.
Catutthe missakabojjhaṅgā kathitā. Pañcame aparihāniye dhammeti aparihānikare
sabhāvadhamme. 1-
                      6-7. Taṇhakkhayasuttādivaṇṇanā
    [207-208] Chaṭṭhe etadavocāti "imissaṃ parisati nisinno udāyitthero
nāma anusandhikusalo bhikkhu atthi, so maṃ pucchissatīti bhagavatā osāpitadesanaṃ
ñatvā desanānusandhiṃ ghaṭessāmī"ti pucchanto etaṃ avoca. Vipulantiādi sabbaṃ
subhāvitattaṃ sandhāya vuttaṃ. Subhāvito hi satisambojjhaṅgo vipulo ca mahaggato
ca appamāṇo ca abyāpajjho ca nāma hoti. So hi patthaṭattā vipulo,
mahantabhāvaṃ gatattā mahaggato, vuḍḍhippamāṇattā appamāṇo, nīvaraṇānaṃ
@Footnote: 1 Ma. satta dhamme



The Pali Atthakatha in Roman Character Volume 13 Page 216. http://84000.org/tipitaka/read/attha_page.php?book=13&page=216&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=4691&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=4691&pagebreak=1#p216


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]