ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 211.

Tasmā tattha cattāro sasaṅkhāraparinibbāyī, cattāro asaṅkhāraparinibbāyīti
aṭṭhāti evaṃ aṭṭhacattāḷīsa honti. Tesaṃ uddhaṃsoto akaniṭṭhagāmī sabbajeṭṭho
ceva hoti sabbakaniṭṭho ca. Kathaṃ? so hi soḷasakappasahassāyukattā āyunā
sabbesaṃ jeṭṭho, sabbapacchā arahattaṃ pāpuṇātīti sabbesaṃ kaniṭṭho.
Imasmiṃ sutte apubbaṃ acarimaṃ ekacittakkhaṇikā nānālakkhaṇā arahattamaggassa
pubbabhāgavipassanā bojjhaṅgā kathitā.
                         4. Vatthasuttavaṇṇanā
    [185] Catutthe satisambojjhaṅgo iti ce me hotīti satisambojjhaṅgoti
evaṃ ce mayhaṃ hoti. Appamāṇoti me hotīti appamāṇoti evaṃ me hoti.
Susamāraddhoti suparipuṇṇo. Tiṭṭhatīti ettha aṭṭhahākārehi satisambojjhaṅgo
tiṭṭhati:- uppādaṃ anāvajjitattā anuppādaṃ āvajjitattā satisambojjhaṅgo
tiṭṭhati, pavattaṃ, appavattaṃ, nimittaṃ, animittaṃ, saṅkhāre anāvajjitattā,
visaṅkhāraṃ āvajjitattā satisambojjhaṅgo tiṭṭhatīti. Imehi aṭṭhahākārehi
tiṭṭhatīti thero jānāti, vuttākāraviparīteheva aṭṭhahākārehi cavantaṃ cavatīti 1-
pajānāti. Sesabojjhaṅgesupi eseva nayo.
    Iti imasmiṃ sutte therassa phalabojjhaṅgā kathitā. Yadā hi thero
satisambojjhaṅgaṃ sīsaṃ katvā phalasamāpattiṃ samāpajjati, tadā itare cha tadanvayā
honti. Yadā dhammavicayādīsu aññataraṃ, tadāpi sesā tadanvayā hontīti. Evaṃ
phalasamāpattiyaṃ attano ciṇṇavasitaṃ dassento thero imaṃ suttaṃ kathesīti.
                         5. Bhikkhusuttavaṇṇanā
    [186] Pañcame bodhāya saṃvattantīti bujjhanatthāya saṃvattantīti. Kiṃ
bujjhanatthāya? maggena asaṅkhataṃ nibbānaṃ, paccavekkhaṇāya katakiccataṃ, maggena
@Footnote: 1 Sī.,ka. carantaṃ caratīti



The Pali Atthakatha in Roman Character Volume 13 Page 211. http://84000.org/tipitaka/read/attha_page.php?book=13&page=211&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=4581&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=4581&pagebreak=1#p211


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]