ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 208.

Samathanimittanti samathopi samathanimittaṃ, ārammaṇampi. Abyagganimittanti tasseva
vevacanaṃ.
    Upekkhāsambojjhaṅgaṭṭhānīyāti upekkhāya ārammaṇadhammā, atthato pana
majjhattākāro upekkhāṭṭhānīyā dhammāti veditabbo. Evamettha satidhammavicaya-
upekkhāsambojjhaṅgā ārammaṇena kathitā, sesā ārammaṇenapi upanissayenapi.
                          3. Sīlasuttavaṇṇanā
    [184] Tatiye sīlasampannāti ettha khīṇāsavassa lokiyalokuttarasīlaṃ
kathitaṃ, tena sampannāti attho. Samādhipaññāsupi eseva nayo. Vimutti pana
phalavimuttiyeva, vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ. Evamettha sīlādayo tayo
lokiyalokuttarā, vimutti lokuttarāva, vimuttiñāṇadassanaṃ lokiyameva.
    Dassanampāhanti dassanampi ahaṃ. Taṃ panetaṃ dassanaṃ cakkhudassanaṃ
ñāṇadassananti duvidhaṃ. Tattha pasannehi cakkhūhi ariyānaṃ dassanaṃ olokanaṃ cakkhudassanaṃ
nāma. Ariyehi pana diṭṭhassa lakkhaṇassa dassanaṃ, paṭividdhassa ca paṭivijjhanaṃ
jhānena vā vipassanāya vā maggaphalehi vā ñāṇadassanaṃ nāma. Imasmiṃ
panettha cakkhudassanaṃ adhippetaṃ. Ariyānaṃ hi pasannehi cakkhūhi olokanampi
bahukārameva. Savananti "asuko nāma khīṇāsavo asukasmiṃ nāma raṭṭhe vā
janapade vā gāme vā nigame vā vihāre vā leṇe vā vasatī"ti kathentānaṃ
sotena savanaṃ, etampi bahukārameva. Upasaṅkamananti "dānaṃ vā dassāmi,
pañhaṃ vā pucchissāmi, dhammaṃ vā sossāmi, sakkāraṃ vā karissāmī"ti evarūpena
cittena ariyānaṃ upasaṅkamanaṃ. Payirupāsananti pañhāpayirupāsanaṃ. Ariyānaṃ guṇe
sutvā te upasaṅkamitvā nimantetvā dānaṃ datvā "kiṃ bhante kusalan"tiādinā
nayena pañhapucchananti attho.



The Pali Atthakatha in Roman Character Volume 13 Page 208. http://84000.org/tipitaka/read/attha_page.php?book=13&page=208&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=4513&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=4513&pagebreak=1#p208


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]