ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 202.

Yatheva hi tesaṃ puratthimadisādīhi āgatānaṃ khattiyādīnaṃ vāso āgantukāgāre
ijjhati, evaṃ imesaṃ abhiññā pariññeyyātiādīnaṃ dhammānaṃ abhiññā
parijānanādīhi sahavipassanassa ariyamaggassa bhāvanāya ijjhanti, tenetaṃ vuttaṃ.
Nadīsuttaṃ heṭṭhā vuttanayamevāti.
                           Balakaraṇīyavaggo.
                           ----------
                           7. Esanāvagga
                        1. Esanāsuttavaṇṇanā
    [161] Esanāvagge kāmesanāti kāmānaṃ esanā gavesanā magganā
paṭṭhanā. Bhavesanāti bhavānaṃ esanā. Brahmacariyesanāti micchādiṭṭhisaṅkhātassa
brahmacariyassa esanā.
                       2-11. Vidhāsuttādivaṇṇanā
    [162-171] Vidhāti mānakoṭṭhāsā mānaṭṭhapanā vā. Seyyohamasmīti
vidhāti ahamasmi seyyoti evaṃ mānakoṭṭhāsā mānaṭṭhapanā vā. Nīghāti dukkhā.
Vacanattho panettha yassa uppajjanti, taṃ purisaṃ nīharantīti nīghā. Sesamettha
uttānamevāti.
                           Esanāvaggo.
                            ---------



The Pali Atthakatha in Roman Character Volume 13 Page 202. http://84000.org/tipitaka/read/attha_page.php?book=13&page=202&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=4392&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=4392&pagebreak=1#p202


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]