ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 196.

Micchāvimuttīti ayāthāvavimutti aniyyānikavimutti. Imesu tatiyādīsu catūsu
suttesu vaṭṭavivaṭṭaṃ kathitaṃ, pacchimesu panettha dvīsu puggalo pucchito dhammo
vibhatto, evaṃ dhammena puggalo dassitoti. Suppavattiyoti suppavattaniyo. Yathā
icchiticchitaṃ disaṃ pavattento dhāvati, evaṃ pavattetuṃ sakkā hotīti attho.
Saupanisaṃ saparikkhāranti sapaccayaṃ saparivāraṃ. Sesaṃ sabbattha uttānamevāti.
                           Tatiyo vaggo.
                           -----------
                        4. Paṭipattivaggavaṇṇanā
    [31-40] Catutthe micchāpaṭipattinti ayāthāvapaṭipattiṃ. Micchāpaṭipannanti
ayāthāvapaṭipannaṃ. Iti ekaṃ suttaṃ dhammavasena kathitaṃ, ekaṃ puggalavasena.
Apārāpāranti vaṭṭato nibbānaṃ. Pāragāminoti ettha yepi pāraṃ gatā, yepi
gacchanti, yepi gamissanti, sabbe pāragāminotveva veditabbā.
     Tīramevānudhāvatīti vaṭṭameva anudhāvati, vaṭṭe vicarati. Kaṇhanti akusaladhammaṃ.
Sukkanti kusaladhammaṃ. Okā anokanti vaṭṭato nibbānaṃ. Āgammāti ārabbha
sandhāya paṭicca. Pariyodapeyyāti parisuddhaṃ kareyya. Cittaklesehīti cittaṃ
kilissāpentehi nīvaraṇehi. Sambodhiyaṅgesūti sattasu bojjhaṅgesu.
    Sāmaññatthanti nibbānaṃ. Taṃ hi sāmaññena upagantabbato sāmaññatthoti
vuccati. Brahmaññanti seṭṭhabhāvaṃ. Brahmaññatthanti nibbānaṃ brahmaññena
upagantabbato. Yattha yattha pana heṭṭhā ca imesu ca tīsu suttesu "rāgakkhayo"ti
āgataṃ, tattha tattha arahattampi vaṭṭatiyevāti vadanti.
                           Catuttho vaggo.
                           ------------



The Pali Atthakatha in Roman Character Volume 13 Page 196. http://84000.org/tipitaka/read/attha_page.php?book=13&page=196&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=4264&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=4264&pagebreak=1#p196


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]