ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 194.

Tattha sammādiṭṭhisampayuttā kusalāva hoti. Sammādiṭṭhiṃ pana upanissāya buddhapūjaṃ
dīpamālaṃ mahādhammassavanaṃ appatiṭṭhite disābhāge cetiyapatiṭṭhāpananti evamādīni
puññāni karonti, iti nesaṃ kusalā vedanā uppajjati. Sammādiṭṭhiṃyeva
nissāya micchādiṭṭhike akkosanti paribhāsanti, attānaṃ ukkaṃsenti, paraṃ
vambhenti, iti tesaṃ akusalā vedanā uppajjati. Vipākavedanā pana bhavantaragatānaṃyeva
hoti. Micchāsaṅkappapaccayātiādīsupi eseva nayo. Chandapaccayātiādīsu pana
chandapaccayā aṭṭhalobhasahagatacittasampayuttā vedanā veditabbā, vitakkapaccayā
paṭhamajjhānavedanāva. Saññāpaccayā ṭhapetvā paṭhamajjhānaṃ sesā cha
saññāsamāpattivedanā.
    Chando ca avūpasantotiādīsu tiṇṇaṃ avūpasame aṭṭhalobhasahagatacittasampayuttā
vedanā hoti, chandamattassa vūpasame paṭhamajjhānavedanāva chandavitakkānaṃ
vūpasame dutiyajjhānādivedanā adhippetā, tiṇṇampi vūpasame nevasaññā-
nāsaññāyatanavedanā. Appattassa pattiyāti arahattaphalassa pattatthāya. Atthi
āyāramanti atthi vīriyaṃ. Tasmimpi ṭhāne anuppatteti tassa vīriyārambhassa vasena
tassa arahattaphalassa kāraṇe anuppatte. Tappaccayāpi vedayitanti arahattassa
ṭhānapaccayā vedayitaṃ. Etena catumaggasahajātā nibbattitalokuttaravedanāva gahitā.
                       2. Dutiyavihārasuttavaṇṇanā
    [12] Dutiye paṭisallānakāraṇaṃ vuttanayeneva veditabbaṃ, micchādiṭṭhivūpasamapaccayāti
micchādiṭṭhivūpasamo nāma sammādiṭṭhi. Tasmā yaṃ sammādiṭṭhipaccayā
veditabbaṃ. Imasmiṃ pana sutte vipākavedanaṃ atidūreti maññamānā na gaṇhantīti
vuttaṃ. Iminā nayena sabbattha attho veditabbo. Yassa yassa hi vūpasamapaccayāti



The Pali Atthakatha in Roman Character Volume 13 Page 194. http://84000.org/tipitaka/read/attha_page.php?book=13&page=194&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=4222&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=4222&pagebreak=1#p194


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]