ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 190.

Paṭhamajjhānikā vā dutiyādīsu aññatarajjhānikā vā. Ekassa paṭhamamaggo dutiyādīnaṃ
aññatarajjhāniko hoti, dutiyādayopi dutiyādīnaṃ aññatarajjhānikā vā paṭhamajjhānikā
vā. Evaṃ cattāropi maggā jhānavasena sadisā vā asadisā vā
ekaccasadisā vā honti.
    Ayaṃ panassa viseso pādakajjhānaniyamena hoti. Pādakajjhānaniyamena hi
paṭhamajjhānalābhino paṭhamajjhānā vuṭṭhāya vipassantassa uppannamaggo paṭhamajjhāniko
hoti, maggaṅgabojjhaṅgāni 1- panettha paripuṇṇāneva honti. Dutiyajjhānato
vuṭṭhāya vipassantassa uppanno dutiyajjhāniko hoti, maggaṅgāni panettha satta
honti. Tatiyajjhānato vuṭṭhāya vipassantassa uppanno tatiyajjhāniko hoti,
maggaṅgāni panettha satta, bojjhaṅgāni cha honti. Esa nayo catutthajjhānato
paṭṭhāya yāva nevasaññānāsaññāyatanā.
    Āruppe catukkapañcakajjhānaṃ uppajjati, taṃ ca lokuttaraṃ, no lokiyanti
vuttaṃ, ettha 2- kathanti? etthāpi paṭhamajjhānādīsu yato vuṭṭhāya sotāpattimaggaṃ
paṭilabhitvā arūpasamāpattiṃ bhāvetvā so āruppe uppanno, taṃjhānikāvassa
tattha tayo maggā uppajjanti. Evaṃ pādakajjhānameva niyameti. Keci pana therā
"vipassanāya ārammaṇabhūtā khandhā niyamentī"ti vadanti. Keci "puggalajjhāsayo
niyametī"ti vadanti. Keci "vuṭṭhānagāminīvipassanā niyametī"ti vadanti. Tesaṃ
vādavinicchayo visuddhimagge vuṭṭhānagāminīvipassanādhikāre vuttanayeneva veditabbo.
Ayaṃ vuccati bhikkhave sammāsamādhīti ayaṃ pubbabhāge lokiyo, aparabhāge lokuttaro
sammāsamādhīti vuccati.
                          9. Sūkasuttavaṇṇanā
    [9] Navame micchāpaṇihitanti sūkaṃ nāma uddhaggaṃ katvā ṭhapitaṃ hatthaṃ vā
pādaṃ vā bhindati, tathā aṭhapitaṃ pana micchāpaṇihitaṃ nāma. Micchāpaṇihitāya
@Footnote: 1 Sī.,ka. maggabojjhaṅgajhānaṅgāni    2 Sī.,ka. tattha



The Pali Atthakatha in Roman Character Volume 13 Page 190. http://84000.org/tipitaka/read/attha_page.php?book=13&page=190&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=4134&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=4134&pagebreak=1#p190


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]