ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 18.

Kathento taṃ kiṃ maññasi bhikkhūtiādimāha. Sādhūti tassa byākaraṇe sampahaṃsanaṃ.
Esevanto dukkhassāti ayameva vaṭṭadukkhassanto paricchedo, nibbānanti
attho.
                     10. Dutiyachaphassāyatanasuttavaṇṇanā
     [72] Dasame anassasanti nassasiṃ, naṭṭho nāmamhi icceva attho.
Āyatiṃ apunabbhavāyāti ettha āyatiṃ apunabbhavo nāma nibbānaṃ, anibbattanatthāya 1-
pahīnaṃ bhavissatīti attho.
                     11. Tatiyachaphassāyatanasuttavaṇṇanā
     [73] Ekādasame anassasanti naṭṭho. Panassasanti atinaṭṭho. 2- Sesaṃ
vuttanayeneva veditabbanti.
                         Migajālavaggo dutiyo.
                          ------------
                          8. 3. Gilānavagga
                     1-5. Paṭhamagilānasuttādivaṇṇanā
     [74-78] Gilānavaggassa paṭhame amukasminti asukasmiṃ. Ayameva vā
pāṭho. Appaññātoti aññāto apākaṭo. Navopi hi koci paññāto hoti.
Rāhulatthero viya sumanasāmaṇero viya ca. Ayaṃ pana navo ceva apaññāto ca.
Sesamettha vuttanayamevāti. Tathā ito paresu catūsu.
@Footnote: 1 cha.Ma. nibbānatthāya    2 Sī. panassassanti panaṭṭho assaṃ atinaṭṭho



The Pali Atthakatha in Roman Character Volume 13 Page 18. http://84000.org/tipitaka/read/attha_page.php?book=13&page=18&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=374&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=374&pagebreak=1#p18


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]