ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 176.

Parammaraṇāti idaṃ vacanaṃ na upeti na yujjati, na hoti tathāgato
parammaraṇātiādivacanampi na upeti na yujjatīti attho.
     Saṃsandissatīti ekaṃ bhavissati. Samessatīti nirantaraṃ bhavissati. Na
virodhayissatīti na viruddhaṃ padaṃ 1- bhavissati. Aggapadasminti desanāya. Desanā hi idha
aggapadanti adhippetā.
                        2. Anurādhasuttavaṇṇanā
     [411] Dutiyaṃ khandhiyavagge vitthāritameva, abyākatādhikārato pana idha
vuttaṃ.
                  3-8. Paṭhamasāriputtakoṭṭhikasuttādivaṇṇanā
     [412-417] Tatiye rūpagatametanti rūpamattametaṃ. Ettha rūpato añño
koci satto nāma  na upalabbhati, rūpe pana sati nāmamattaṃ etaṃ hotīti
dasseti. Vedanāgatametantiādīsu eseva nayo. Ayaṃ kho āvuso hetūti ayaṃ
rūpādīni muñcitvā anupalabbhiyasabhāvo hetu, yenetaṃ abyākataṃ bhagavatāti.
Catutthādīni uttānatthāneva.
                       9. Kutūhalasālāsuttavaṇṇanā
    [418] Navame kutūhalāyanti kutūhalasālā nāma paccekasālā natthi,
yattha pana nānātitthiyā samaṇabrāhmaṇā nānāvidhaṃ kathaṃ pavattenti, sā
bahunnaṃ "ayaṃ kiṃ vadati, ayaṃ kiṃ vadatī"ti kutūhaluppattiṭṭhānato kutūhalasālāti
vuccati. Dūrampi gacchatīti yāva ābhassarabrahmalokā gacchati. Imañca kāyaṃ
@Footnote: 1 Sī.,ka. na vihāyissatīti na viruddhasaddaṃ



The Pali Atthakatha in Roman Character Volume 13 Page 176. http://84000.org/tipitaka/read/attha_page.php?book=13&page=176&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=3837&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=3837&pagebreak=1#p176


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]