ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 174.

    Ayaṃ vo amhākaṃ anusāsanīti ayaṃ amhākaṃ santikā "jhāyatha mā
pamādatthā"ti tumhākaṃ anusāsanī, ovādoti vuttaṃ hoti.
                        ----------------
                            2. Dutiyavagga
                      1-33. Asaṅkhatasuttādivaṇṇanā
    [377-409] Kāye kāyānupassītiādīsu yaṃ vattabbaṃ, taṃ parato vakkhāma.
Anatantiādīsu taṇhānatiyā 1- abhāvena anataṃ. Catunnaṃ āsavānaṃ abhāvena
anāsavaṃ. Paramatthasaccatāya saccaṃ. Vaṭṭassa parabhāgaṭṭhena pāraṃ saṇhaṭṭhena nipuṇaṃ.
Suṭṭhu duddasatāya sududdasaṃ. Jarāya ajaritattā ajajjaraṃ. 2- Thiraṭṭhena dhuvaṃ.
Apalujjanatāya apalokitaṃ. Cakkhuviññāṇena apassitabbattā anidassanaṃ.
Taṇhāmānadiṭṭhipapañcānaṃ abhāvena nippapañcaṃ.
    Santabhāvaṭṭhena santaṃ. Maraṇābhāvena amataṃ. Uttamaṭṭhena paṇītaṃ.
Sassirikaṭṭhena sivaṃ. Nirupaddavatāya khemaṃ. Taṇhakkhayassa paccayattā taṇhakkhayaṃ.
    Vimhāpanīyaṭṭhena accharaṃ paharitabbayuttakanti acchariyaṃ. Abhūtameva bhūtaṃ, 3-
ajātaṃ hutvā atthīti 4- abbhutaṃ. Niddukkhattā anītikaṃ. Niddukkhasabhāvattā
anītikadhammaṃ. Vānābhāvena nibbānaṃ. Byāpajjhābhāveneva abyāpajjhaṃ. Virāgādhigamassa
paccayato virāgaṃ. Paramatthasuddhitāya suddhi. Tīhi bhavehi muttatāya mutti. Kāmālayānaṃ
abhāvena anālayaṃ. Patiṭṭhaṭṭhena dīpaṃ. Allīyitabbayuttaṭṭhena leṇaṃ. Tāyanaṭṭhena
tāṇaṃ. Bhayasaraṇaṭṭhena saraṇaṃ. Bhayanāsananti attho. Paraṃ ayanaṃ gati patiṭṭhāti
parāyaṇaṃ. Sesamettha vuttanayamevāti.
                      Asaṅkhatasaṃyuttavaṇṇanā niṭṭhitā
                           ----------
@Footnote: 1 Sī.,ka. taṇhāratiyā     2 Sī. ajajjaritattā ajaraṃ, ka. ajjajjaritattā ajajjaraṃ
@3 Sī.,ka. abbhutaṃ                   4 Sī. atthīti vā



The Pali Atthakatha in Roman Character Volume 13 Page 174. http://84000.org/tipitaka/read/attha_page.php?book=13&page=174&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=3791&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=3791&pagebreak=1#p174


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]