ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 171.

Na karoti. Dhammādhammenāti dhammena ca adhammena ca. Ṭhānehīti kāraṇehi.
Sacchikarotīti kathaṃ attānaṃ ātāpento paritāpento sacchikaroti? caturaṅgavīriyavasena
Ca dhutaṅgavasena ca. Tisso sandiṭṭhikā nijjarāti ettha ekopi
maggo tiṇṇaṃ kilesānaṃ nijjaraṇatāya tisso nijjarāti vutto.
                        13. Pāṭaliyasuttavaṇṇanā
    [365] Terasame dūteyyānīti dūtakammāni paṇṇāni ceva mukhasāsanāni
ca. Pāṇātipātañcāhanti idaṃ kasmā āraddhaṃ? na kevalaṃ ahaṃ māyaṃ jānāmi,
aññampi idañcidañca jānāmīti sabbaññubhāvadassanatthaṃ āraddhaṃ. Santi hi
gāmaṇi eke samaṇabrāhmaṇāti idaṃ sesasamaṇabrāhmaṇānaṃ laddhiṃ dassetvā
tassā pajahāpanatthaṃ āraddhaṃ.
    Mālī kuṇḍalīti mālāya mālī, kuṇḍalehi kuṇḍalī. Itthikāmehīti itthīhi
saddhiṃ kāmā itthikāmā, tehi itthikāmehi. Āvasathāgāranti kulagharassa ekasmiṃ
ṭhāne ekekasseva sukhanivāsatthāya kataṃ vāsāgāraṃ. Tenāhaṃ yathāsatti yathābalaṃ
saṃvibhajāmīti tassāhaṃ attano sattianurūpena ceva balānurūpena ca saṃvibhāgaṃ
karomi. Alanti yuttaṃ. Kaṅkhaniye ṭhāneti kaṅkhitabbe kāraṇe. Cittasamādhinti
tasmiṃ dhammasamādhismiṃ ṭhito tvaṃ saha vipassanāya catunnaṃ maggānaṃ vasena
cittasamādhiṃ sace paṭilabheyyāsīti dasseti. Apaṇṇakatāya mayhanti ayaṃ paṭipadā
mayhaṃ apaṇṇakatāya anaparādhakatāya eva saṃvattatīti attho. Kaṭaggāhoti
jayaggāho.
    Ayaṃ kho gāmaṇi dhammasamādhi, tatra ce tvaṃ cittasamādhiṃ paṭilabheyyāsīti
ettha dhammasamādhīti dasakusalakammapathakammā, cittasamādhīti saha vipassanāya cattāro



The Pali Atthakatha in Roman Character Volume 13 Page 171. http://84000.org/tipitaka/read/attha_page.php?book=13&page=171&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=3739&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=3739&pagebreak=1#p171


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]