ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 170.

Putto. Bahiāvasathe 1- paṭivasatīti bahinagare kiñcideva sippaṃ uggaṇhanto
vasati. Imasmiṃ sutte vaṭṭadukkhaṃ kathitaṃ.
                        12. Rāsiyasuttavaṇṇanā
    [364] Dvādasame rāsiyoti rāsiṃ katvā pañhassa pucchitattā rāsiyoti
evaṃ dhammasaṅgāhakattherehi gahitanāmo. Tapassinti tapanissitakaṃ. Lūkhajīvinti
lūkhajīvitaṃ. Antāti koṭṭhāsā. Gāmoti gāmmo. Gammotipi pāṭho, gāmavāsīnaṃ
dhammoti attho. Attakilamathānuyogoti attano kilamathānuyogo, sarīradukkhakaraṇanti
attho.
    Kasmā panettha kāmasukhallikānuyogo gahito, kasmā attakilamathānuyogo,
kasmā majjhimā paṭipadāti? kāmasukhallikānuyogo tāva kāmabhogīnaṃ 2- dassanatthaṃ
gahito, attakilamathānuyogo tapanissitakānaṃ, majjhimā paṭipadā tiṇṇaṃ nijjaravatthūnaṃ
dassanatthaṃ gahitā. Kiṃ etesaṃ dassane payojananti? ime dve ante
pahāya tathāgato majjhimāya paṭipadāya sammāsambodhiṃ patto, so kāmabhoginopi
na sabbe garahati na pasaṃsati, tapanissitakepi na sabbe garahati na
pasaṃsati, garahitabbayuttakeyeva garahati, pasaṃsitabbayuttake pasaṃsatīti imassatthassa
pakāsanaṃ etesaṃ dassane payojananti veditabbaṃ.
    Idāni tamatthaṃ pakāsento tayo khome gāmaṇi kāmabhoginotiādimāha.
Tattha sāhasenāti sāhasikakammena. Na saṃvibhajatīti mittasahāyasandiṭṭhasambhattānaṃ
saṃvibhāgaṃ na karoti. Na puññāni karotīti anāgatabhavassa paccayabhūtāni puññāni
@Footnote: 1 Sī. āvāsathe           2 Sī.,ka. janānaṃ kāmabhogīnaṃ



The Pali Atthakatha in Roman Character Volume 13 Page 170. http://84000.org/tipitaka/read/attha_page.php?book=13&page=170&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=3719&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=3719&pagebreak=1#p170


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]