ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 166.

                        7. Khettūpamasuttavaṇṇanā
    [359] Sattame jaṅgalanti thaddhaṃ na mudu. Īsaranti 1- sañjātaloṇaṃ.
Pāpabhūmīti lāmakabhūmibhāgaṃ. Maṃdīpātiādīsu ahaṃ dīpo patiṭṭhā etesanti maṃdīpā.
Ahaṃ leṇo allīyanaṭṭhānaṃ etesanti maṃleṇā. Ahaṃ tāṇaṃ rakkhā etesanti
maṃtāṇā. Ahaṃ saraṇaṃ bhayanāsanaṃ etesanti maṃsaraṇā. Viharantīti maṃ evaṃ katvā
viharanti.
    Gobhattampīti dhaññaphalassa abhāvena lāyitvā kalāpakalāpaṃ bandhitvā ṭhapitaṃ
gimhakāle gunnampi khādanaṃ bhavissatīti attho. Udakamaṇikoti kucchiyaṃ maṇikamekhalāya
evaṃ laddhanāmo bhājanaviseso. Ahārī aparihārīti udakaṃ na harati na parihara,
na pariyādiyatīti attho. Iti imasmiṃ sutte sakkaccadhammadesanāva kathitā. Buddhānaṃ
hi asakkaccadhammadesanā nāma natthi. Sīhasamānavuttino hi buddhā, yathā sīho
pabhinnavaravāraṇassapi sasabiḷārādīnampi gahaṇatthāya ekasadisameva vegaṃ karoti,
evaṃ buddhāpi ekassa desentāpi dvinnaṃ bahūnaṃ bhikkhuparisāya bhikkhuniupāsaka-
upāsikāparisāyapi titthiyānampi desentā sakkaccameva desenti. Catasso pana
parisā saddahitvā okappetvā suṇantīti tāsaṃ desanā sakkaccadesanā nāma
jātā.
                        8. Saṅkhadhamasuttavaṇṇanā
    [360] Aṭṭhame yaṃ bahulaṃ yaṃ bahulanti iminā nigaṇṭho attanāva attano
vādaṃ bhindati. Tasmā bhagavā evaṃ sante na koci āpāyikotiādimāha. Purimāni
pana cattāri padāni diṭṭhiyā paccayā honti. Tasmā tesupi ādīnavaṃ dassento
idha gāmaṇi ekacco satthā evaṃvādī hotītiādimāha. Tattha ahampamhīti
ahampi amhi.
@Footnote: 1 Sī.,ka. osaranti



The Pali Atthakatha in Roman Character Volume 13 Page 166. http://84000.org/tipitaka/read/attha_page.php?book=13&page=166&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=3630&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=3630&pagebreak=1#p166


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]