ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 163.

Alamariyāyoti saṅkhāto ñāṇadassanaviseso. Naggeyyāti naggabhāvato. Maṇḍeyyāti
muṇḍabhāvato. Pāvaḷanippotanāyāti pāvaḷanippotanato, bhūmiyaṃ nisīdantassa
ānisadaṭṭhāne 1- laggānaṃ paṃsurajavālikānaṃ phoṭanatthaṃ gahitamorapiñchamattatoti attho.
                      10. Gilānadassanasuttavaṇṇanā
    [352] Dasame ārāmadevatāti pupphārāmaphalarāmesu adhivatthā devatā.
Vanadevatāti vanasaṇḍesu adhivatthā devatā. Rukkhadevatāti mattarājakāle vessavaṇo
ca devatāti evaṃ tesu tesu rukkhesu adhivatthā devatā. Osadhitiṇavanappatīsūti
haritakāmalakīādīsu muñjapabbajādīsu vanajeṭṭhakarukkhesu ca adhivatthā devatā.
Saṅgammāti sannipatitvā. Samāgammāti tato tato samāgantvā. Paṇidhehīti
patthanāvasena upehi. Ijjhissati sīlavato cetopaṇidhīti samijjhissati sīlavantassa
cittapatthanā. 2- Dhammikoti dasakusaladhammasamannāgato agatigamanarahito. Dhammarājāti
tasseva vevacanaṃ, dhammena vā laddharajjattā dhammarājā. Tasmāti yasmā "tena
hi ayyaputta amhepi ovadāhī"ti vadatha, tasmā. Appaṭivibhattanti "idaṃ bhikkhūnaṃ
dassāma, idaṃ attanā bhuñjissāmā"ti evaṃ avibhattaṃ bhikkhūhi saddhiṃ sādhāraṇameva
bhavissatīti.
                       Cittasaṃyuttavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 Sī.,ka. āsanaṭṭhāne             2 Sī.,ka. cittaṭṭhapanā



The Pali Atthakatha in Roman Character Volume 13 Page 163. http://84000.org/tipitaka/read/attha_page.php?book=13&page=163&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=3564&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=3564&pagebreak=1#p163


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]