ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 162.

Upavādamocanatthañceva vādāropanatthañca. Nigaṇṭhā kira  "samaṇassa gotamassa
sāvakā thaddhakhadirakhāṇukasadisā, kenaci saddhiṃ paṭisanthārampi na karontī"ti
upavadanti, tassa upavādassa mocanatthañca, "vādañcassa āropessāmī"ti
upasaṅkami. Na khvāhaṃ ettha bhante bhagavato saddhāya gacchāmīti yassa ñāṇena
asacchikataṃ hoti, so "evaṃ kiretan"ti aññassa saddhāya gaccheyya, mayā pana
ñāṇenetaṃ sacchikataṃ, tasmā nāhaṃ ettha bhagavato saddhāya gacchāmīti dīpento
evamāha.
    Oloketvāti 1- kāyaṃ unnāmetvā kucchiṃ nīharitvā gīvaṃ paggayha sabbaṃ
disaṃ 2- pekkhamāno oloketvā. Bādhetabbaṃ maññeyyāti yathā vinivijjhitvā na
nikkhamati, evaṃ paṭibāhitabbaṃ maññeyya bandhitabbaṃ vā. Sahadhammikāti sakaraṇā.
Atha maṃ paṭihareyyāsi saddhiṃ nigaṇṭhaparisāyāti etesaṃ atthe ñāte atha me
nigaṇṭhaparisāya saddhiṃ adhigaccheyyāsi, patīhārassa me santikaṃ āgantvā attano
āgatabhāvaṃ jānāpeyyāsīti attho. Eko pañhoti eko pañhamaggo, ekaṃ
pañhagavesananti attho. Eko uddesoti ekaṃ nāma kinti ayaṃ eko
uddeso. Ekaṃ veyyākaraṇanti "sabbe sattā āhāraṭṭhitikā"ti 3- idaṃ ekaṃ
veyyākaraṇaṃ. Evaṃ sabbattha attho veditabbo.
                       9. Acelakassapasuttavaṇṇanā
    [351] Navame kīvaciraṃ pabbajitassāti kīvaciro kālo pabbajitassāti
attho. Uttarimanussadhammoti manussadhammo nāma dasakusalakammapathā, tato
manussadhammato uttariṃ. Alamariyañāṇadassanavisesoti ariyabhāvaṃ kātuṃ samatthatāya
@Footnote: 1 cha.Ma. ulloketvā           2 Sī.,ka. sabbadisāsa
@3 aṅ. dasaka. 24/27/41, khu.khu. 25/1/3



The Pali Atthakatha in Roman Character Volume 13 Page 162. http://84000.org/tipitaka/read/attha_page.php?book=13&page=162&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=3542&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=3542&pagebreak=1#p162


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]