ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 16.

                  3-5. Paṭhamasamiddhimārapañhāsuttādivaṇṇanā
       [65-67] Tatiye samiddhīti attabhāvassa samiddhatāya evaṃladdhanāmo.
Tassa kira therassa attabhāvo abhirūpo ahosi pāsādiko, ukkhittamālāpuṭo viya
alaṅkatamālāgabbho viya ca sabbākārapāripūriyā samiddho. Tasmā samiddhitveva
saṅkhaṃ gato. Māroti maraṇaṃ pucchati. Mārapaññattīti māroti paññattināmaṃ
nāmadheyyaṃ. Atthi tattha māro vā mārapaññatti vāti tattha maraṇaṃ vā
maraṇanti idaṃ nāmaṃ vā atthīti dasseti. Catutthaṃ uttānameva, tathā pañcamaṃ.
                     6. Samiddhilokapañhāsuttavaṇṇanā
       [68] Chaṭṭhe lokoti lujjanapalujjanaṭṭhena 1- loko. Iti migajālattherassa
āyācanasuttato paṭṭhāya pañcasupi suttesu vaṭṭavivaṭṭameva kathitaṃ.
                      7. Upasenaāsīvisasuttavaṇṇanā
       [69] Sattame sītavaneti evaṃnāmake susānavane. Sappasoṇḍikapabbhāreti
sappaphaṇasadisatāya evaṃladdhanāme pabbhāre. Upasenassāti dhammasenāpatino
kaniṭṭhabhātikaupasenattherassa. Āsīviso patito hotīti thero kira katabhattakicco
mahācīvaraṃ gahetvā leṇacchāyāya maṇḍamaṇḍena vātapānavātena vījiyamāno
nisīditvā dupaṭṭanivāsane sūcikammaṃ karoti. Tasmiṃ khaṇe leṇacchadane dve
āsīvisapotakā kīḷanti. Tesu eko patitvā therassa aṃsakūṭe avatthāsi. So ca
phuṭṭhaviso hoti. Tasmā patitaṭṭhānato paṭṭhāya therassa kāye dīpasikhā viya
vaṭṭiṃ pariyādiyamānamevassa visaṃ otiṇṇaṃ, thero visassa tathāgamanaṃ disvā
kiñcāpi taṃ patitamattameva yathāparicchedena gataṃ, attano pana iddhibalena
@Footnote: 1 Sī., ka. lujjanaṭṭhena



The Pali Atthakatha in Roman Character Volume 13 Page 16. http://84000.org/tipitaka/read/attha_page.php?book=13&page=16&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=332&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=332&pagebreak=1#p16


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]