ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 154.

Kataparikammassa parikammānantarena mahaggataadhiṭṭhānacitteneva taṃ ijjhati.
Okāsesīti 1- vippakiri.
                       5. Paṭhamakāmabhūsuttavaṇṇanā
    [347] Pañcame nelaṅgoti niddoso, setapacchādoti setapaṭicchādano.
Anīghanti niddukkhaṃ. Muhuttaṃ tuṇhī hutvāti tassa atthapekkhanatthaṃ tīṇi piṭakāni
kaṇṇe kuṇḍalaṃ viya sañcālento "ayaṃ imassa attho, ayaṃ imassa attho"ti
upaparikkhanatthaṃ muhuttaṃ hutvā tuṇhī hutvā. Vimuttiyāti arahattaphalavimuttiyā.
Imaṃ pana pañhaṃ kathento upāsako dukkaraṃ akāsi. Sammāsambuddho hi "passatha
no tumhe bhikkhave etaṃ bhikkhuṃ āgacchantaṃ odātakaṃ tanukaṃ tuṅganāsikan"ti 2-
attano diṭṭhena kathesi. Ayaṃ ca nayaggāhena "arahato etaṃ adhivacanan"ti āha.
                      6. Dutiyakāmabhūsuttavaṇṇanā *
    [348] Chaṭṭhe kati nu kho bhante saṅkhārāti ayaṃ kira gahapati nirodhaṃ
valañjeti, tasmā "nirodhapādake saṅkhāre pucchissāmī"ti cintetvā evamāha.
Theropissa adhippāyaṃ ñatvā puññābhisaṅkhārādīsu anekesu saṅkhāresu
vijjamānesupi kāyasaṅkhārādayova ācikkhanto tayo kho gahapatītiādimāha. Tattha
kāyapaṭibaddhattā kāyena saṅkharīyati nibbattīyatīti kāyasaṅkhāro. Vācāya saṅkharoti
karoti nibbattetīti 3- vacīsaṅkhāro cittapaṭibaddhattā cittena saṅkharīyati
nibbattīyatīti cittasaṅkhāro.
@Footnote: 1 Sī. otāsedhīti               2 saṃ. ni. 16/245/269
@  * aṭṭhakathāsu vedallaṅgappakāsanaṭṭhāne "saṅkhārabhājanīyan"ti imassa nāmaṃ gahitaṃ
@3 Sī. saṅkharīyati nibbattīyatīti (pa.sū. 2/463/272)



The Pali Atthakatha in Roman Character Volume 13 Page 154. http://84000.org/tipitaka/read/attha_page.php?book=13&page=154&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=3368&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=3368&pagebreak=1#p154


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]