ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 153.

                       3. Dutiyaisidattasuttavaṇṇanā
    [345] Tatiye avantiyāti dakkhiṇāpathe avantiraṭṭhe. Kalyāṇaṃ vuccatīti
"catūhi paccayehi paṭijaggissāmī"ti vacanaṃ niddosaṃ anavajjaṃ vuccati tayā
upāsikāti adhippāyena vadati.
                      4. Mahakapāṭihāriyasuttavaṇṇanā
    [346] Catutthe sesakaṃ vissajjethāti tassa kira therehi saddhiṃyeva
kaṃsathālaṃ pamajjitvā pāyāsaṃ vaḍḍhetvā adaṃsu, so bhuttapāyāso therehiyeva
saddhiṃ gantukāmo cintesi "ghare tāva upāsikā sesakaṃ vicāreti, idha panime
dāsakammakarā mayā avuttā na vicāressanti, evamevāyaṃ paṇītapāyāso
nassissatī"ti tesaṃ anujānanto evamāha. Kuthitanti kudhitaṃ, 1- heṭṭhā santattāya
vālikāya upari ātapena ca atitikhiṇanti attho. Idaṃ pana tepiṭake buddhavacane
asambhinnapadaṃ. Paveliyamānenāti paṭiliyamānena. 2- Sādhu khvassa bhanteti "phāsuvihāraṃ
karissāmi nesan"ti cintetvā evamāha.
    Iddhābhisaṅkhāraṃ abhisaṅkharīti adhiṭṭhāniddhiṃ akāsi. Ettha "mandamando
sītakavāto vāyatu, abbhamaṇḍapaṃ katvā devo ekamekaṃ phusāyatū"ti evaṃ
nānāparikammaṃ "savāto devo vassatū"ti evaṃ adhiṭṭhānaṃ ekatopi hoti. "savāto
devo vassatū"ti ekato parikammaṃ, mandamando sītakabhāvo vāto vāyatu,
abbhamaṇḍapaṃ katvā devo ekamekaṃ phusāyatū"ti evaṃ nānāadhiṭṭhānampi
hoti. Vuttanayeneva nānāparikammaṃ nānādhiṭṭhānaṃ, ekato parikammaṃ ekato
adhiṭṭhānampi hotiyeva. Yathā tathā karontassa pana pādakajjhānato vuṭṭhāya
@Footnote: 1 Sī.,ka. kuṭaṭhitanti kuthitaṃ          2 Sī. paṭilīyamānena



The Pali Atthakatha in Roman Character Volume 13 Page 153. http://84000.org/tipitaka/read/attha_page.php?book=13&page=153&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=3347&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=3347&pagebreak=1#p153


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]