ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 151.

                         6. Moggallānasaṃyutta
                    1-8. Paṭhamajhānapañhāsuttādivaṇṇanā
    [332-339] Moggallānasaṃyutte kāmasahagatāti pañcanīvaraṇasahagatā.
Tassa hi paṭhamajjhānā vuṭṭhitassa pañca nīvaraṇāni santato upaṭṭhahiṃsu. Tenassa
taṃ paṭhamajjhānaṃ hānabhāgiyaṃ nāma ahosi. Taṃ pamādaṃ ñatvā satthā "mā
pamādo"ti ovādaṃ adāsi. Dutiyajjhānādīsupi imināva nayena attho veditabbo.
Ārammaṇasahagatameva hettha "sahagatan"ti vuttaṃ.
                      9. Animittapañhāsuttavaṇṇanā
     [340] Animittaṃ cetosamādhinti niccanimittādīni pahāya pavattaṃ
vipassanāsamādhiyeva sandhāyetaṃ vuttanti. Nimittānusāriviññāṇaṃ hotīti evaṃ
iminā vipassanāsamādhivihārena viharato vipassanāñāṇe tikkhe sūre vahamāne. Yathā
nāma purisassa tikhiṇena pharasunā rukkhaṃ chindantassa "suṭṭhu vata me pharasu vahatī"ti
khaṇe kheṇe pharasudhāraṃ olokentassa chejjakiccaṃ na nipphajjati, evaṃ therassāpi
"sūraṃ vata me hutvā ñāṇaṃ vahatī"ti vipassanaṃ ārabbha nikanti uppajjati,
atha vipassanākiccaṃ sādhetuṃ nāsakkhi. Taṃ sandhāya vuttaṃ "nimittānusāriviññāṇaṃ
hotī"ti. Sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja vihāsinti
sabbesaṃ niccasukhaattanimittānaṃ amanasikārena animittaṃ vuṭṭhānagāminivipassanā-
sampayuttaṃ cetosamādhiṃ nibbānārammaṇaṃ upari maggaphalasamādhiṃ upasampajja vihāsiṃ.
                      10-11. Sakkasuttādivaṇṇanā
    [341-342] Aveccappasādenāti acalappasādena. Dasahi ṭhānehīti dasahi
kāraṇehi. Adhigaṇhantīti abhibhavanti, atikkamitvā tiṭṭhanti. Sesaṃ sabbattha
uttānatthamevāti.
                    Moggallānasaṃyuttavaṇṇanā niṭṭhitā.
                         --------------



The Pali Atthakatha in Roman Character Volume 13 Page 151. http://84000.org/tipitaka/read/attha_page.php?book=13&page=151&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=3301&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=3301&pagebreak=1#p151


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]