ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 148.

Ṭhitanisinnaṭṭhānāni vilokento vicarati. Tena vuttaṃ "majjhantikasamayaṃ
issāpariyuṭṭhitena cetasā"ti. Sāyanhe panassā asaddhammapaṭisevanāya cittaṃ namati. Tena
vuttaṃ "sāyanhasamayaṃ kāmarāgapariyuṭṭhitena cetasā"ti. Pañcamādīni uttānatthāneva.
                         ---------------
                            3. Balavagga
                        1. Visāradasuttavaṇṇanā
    [304] Dasame rūpabalantiādīsu rūpasampatti rūpabalaṃ, bhogasampatti bhogabalaṃ,
ñātisampatti ñātibalaṃ, puttasampatti puttabalaṃ, sīlasampatti sīlabalaṃ.
Pañcasīladasalīlāni akhaṇḍāni katvā rakkhantassa hi sīlasampattiyeva sīlabalaṃ nāma hoti.
Imāni kho bhikkhave pañca balānīti imāni pañca upatthambhanaṭṭhena balāni
nāma vuccanti
                      2-10. Pasayhasuttādivaṇṇanā
    [305-313] Pasayhāti abhibhavitvā. Abhibhuyya vattatīti abhibhavati
ajjhottharati. Neva rūpabalaṃ tāyatīti neva rūpabalaṃ tāyituṃ rakkhituṃ sakkoti. Nāsenteva
naṃ, kulena vāsentīti "dussīlā sambhinnācārā atikkantamariyādā"ti gīvāyaṃ
gahetvā nīharanti, na tasmiṃ kule vāsenti. Vāsenteva naṃ kule, na nāsentīti
"kiṃ rūpena bhogādīhi vā, parisuddhasīlā esā ācārasampannā"ti ñatvā
ñātakā tasmiṃ kule vāsentiyeva, na nāsenti. Sesaṃ sabbattha uttānatthamevāti.
                     Mātugāmasaṃyuttavaṇṇanā niṭṭhitā.
                         ---------------



The Pali Atthakatha in Roman Character Volume 13 Page 148. http://84000.org/tipitaka/read/attha_page.php?book=13&page=148&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=3242&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=3242&pagebreak=1#p148


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]