ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 143.

Disvā "pittamassa kuppitan"ti jānāti. Tasmāti yasmā sāmañca viditaṃ lokassa
ca saccasammataṃ adhidhāvanti, tasmā. Semhasamuṭṭhānādīsupi eseva nayo. Ettha
pana sannipātikānīti tiṇṇampi pittādīnaṃ kopena samuṭṭhitāni. Utupariṇāmajānīti
visabhāgaututo jātāni. Jaṅgaladesavāsīnaṃ hi anuppadese 1- vasantānaṃ visabhāgo
utu uppajjati, anupadesanañca jaṅgaladeseti evaṃ malayasamuddatīrādivasenāpi
utu visabhāgatā uppajjatiyeva. Tato jātāti utupariṇāmajātāni.
    Visamaparihārajānīti mahābhāravahanasudhākoṭṭanādito vā avelāya carantassa
sappaḍaṃsanakuppapātādito vā visamaparihārato jātāni. Opakkamikānīti "ayaṃ
coro vā pāradāriko vāti gahetvā jannukakapparamuggarādīhi nippothanaupakkamaṃ
paccayaṃ katvā uppannāni. Etaṃ bahi upakkamaṃ labhitvā koci vuttanayeneva
kusalaṃ karoti, koci akusalaṃ, koci adhivāsento nipajjati. Kammavipākajānīti
kevalaṃ kammavipākatova jātāni. Tesupi hi uppannesu vuttanayeneva koci kusalaṃ
karoti, koci akusalaṃ, koci adhivāsento nipajjati. Evaṃ sabbavāresu tividhāva
vedanā honti.
    Tattha purimehi sattahi kāraṇehi uppannā sārīrikā vedanā sakkā
paṭibāhituṃ, kammavipākajānaṃ pana sabbabhesajjānipi sabbaparittānipi nālaṃ
paṭighātāya. Imasmiṃ sutte lokavohāro nāma kathitoti.
                      2-10. Aṭṭhasatasuttādivaṇṇanā
    [270-278] Dutiye aṭṭhasatapariyāyanti aṭṭhasatassa kāraṇabhūtaṃ. Dhammapariyāyanti
dhammakāraṇaṃ. Kāyikā ca cetasikā cāti ettha kāyikā kāmāvacareyeva
@Footnote: 1 Sī. ānuppadese, cha.Ma. anupadese



The Pali Atthakatha in Roman Character Volume 13 Page 143. http://84000.org/tipitaka/read/attha_page.php?book=13&page=143&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=3133&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=3133&pagebreak=1#p143


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]