ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 14.

Avuttāpi gahitāyevāti veditabbā. Upaddutanti anekaggaṭṭhena. 1- Upassaṭṭhanti
upahatatthena. Sesaṃ uttānamevāti.
                       Sabbaaniccavaggo pañcamo.
                          Paṭhamo paṇṇāsako.
                           ----------
                       6. 1. Avijjāvaggavaṇṇanā
           [53-62] Avijjāvagge avijjāti catūsu saccesu aññāṇaṃ. Vijjāti
arahattamaggavijjā. Aniccato jānato passatoti dukkhānattavasenāpi jānato
passato pahīyatiyeva, idaṃ pana aniccavasena kathite bujjhanakapuggalassa ajjhāsayena
vuttaṃ. Eseva nayo sabbattha. Apicettha saññojanāti dasa saññojanāni.
Āsavāti cattāro āsavā. Anusayāti satta anusayā. Sabbupādānapariññāyāti
sabbesaṃ catunnampi upādānānaṃ tīhi pariññāhi parijānanatthāya. Pariyādānāyāti
khepanatthāya. Sesaṃ sabbattha uttānamevāti.
                         Avijjāvaggo paṭhamo.
                          ------------
                         7. 2. Migajālavagga
                       1. Paṭhamamigajālasuttavaṇṇanā
            [63] Migajālavaggassa paṭhame cakkhuviññeyyāti cakkhuviññāṇena
passitabbā. Sotaviññeyyādīsupi eseva nayo. Iṭṭhāti pariyiṭṭhā vā hontu mā vā
iṭṭhārammaṇabhūtāti attho. Kantāti kamanīyā. Manāpāti manavaḍḍhanakā. Piyarūpāti
@Footnote: 1 ka. anekattaṭṭhena



The Pali Atthakatha in Roman Character Volume 13 Page 14. http://84000.org/tipitaka/read/attha_page.php?book=13&page=14&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=288&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=288&pagebreak=1#p14


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]