ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 139.

Virāgānupassanāti ca imāpi tisso anupassanā pubbabhāgāyeva. Nirodhānupassanāpi
paṭinissaggānupassanāpi imā dve missakā. Ettāvatā imassa bhikkhuno
bhāvanākālo dassitoti. Sesaṃ vuttanayameva.
                     8-9. Dutiyagelaññasuttādivaṇṇanā
    [256-257] Aṭṭhame imameva phassaṃ paṭiccāti vutte bujjhanakānaṃ
ajjhāsayena vuttaṃ, atthato panetaṃ nānākāraṇaṃ. 1- Kāyova hi ettha phassoti
vutto. Navamaṃ uttānameva.
                       10. Phassamūlakasuttavaṇṇanā
    [258] Dasame sukhavedaniyanti sukhavedanāya paccayabhūtaṃ. Sesesupi eseva
nayo. Anupadavaṇṇanā panettha heṭṭhā vitthāritāva. Imasmiṃ suttadvaye
sammasanacāravedanāva kathitā.
                         Sagāthāvaggo paṭhamo.
                          -------------
                           2. Rahogatavagga
                        1. Rahogatasuttavaṇṇanā
    [259] Rahogatavaggassa paṭhame yaṅkiñci vedayitaṃ, taṃ dukkhasminti
yaṅkiñci vedayitaṃ, taṃ sabbaṃ dukkhanti attho. Saṅkhārānaṃyeva aniccatantiādīsu
yā esā saṅkhārānaṃ aniccatā khayadhammatā vayadhammatā vipariṇāmadhammatā, etaṃ
sandhāya yaṅkiñci vedayitaṃ, taṃ dukkhanti mayā bhāsitanti dīpeti. Yā hi
@Footnote: 1 cha.Ma. ninnānākaraṇaṃ



The Pali Atthakatha in Roman Character Volume 13 Page 139. http://84000.org/tipitaka/read/attha_page.php?book=13&page=139&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=3048&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=3048&pagebreak=1#p139


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]