ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 137.

Yojanadviyojanadasayojanappamāṇampi uggantvā puna mahāsamudde patati, yassa
patitaṭṭhāne mahānarakapapāto viya hoti, yaṃ loke balavā mukhanti vuccati, taṃ
sandhāya evaṃ vadati.
    Yasmā pana tattha tathārūpānaṃ macchakacchapadevadānavānaṃ patiṭṭhāpi hoti
sukhanivāsopi, tasmā asantaṃ avijjamānaṃ taṃ taṃ vācaṃ bhāsati nāma. Yasmā pana
sabbaputhujjanā sārīrikāya dukkhavedanāya patiṭṭhātuṃ na sakkonti, tasmā pātassa
alanti atthena ayameva pātāloti dassento sārīrikānaṃ kho etaṃ bhikkhavetiādimāha.
    Pātāle na paccuṭṭhāsīti pātālasmiṃ na patiṭṭhāsi. Gādhanti patiṭṭhaṃ.
Akkandatīti anibaddhaṃ vilāpaṃ lapanto kandati. Dubbaloti dubbalañāṇo.
Appathāmakoti ñāṇathāmassa paritattāya parittathāmako. Imasmiṃ sutte ariyasāvako
sotāpanno, sotāpanno hi ettha dhuraṃ, balavavipassako pana tikkhabuddhi uppannaṃ
vedanaṃ ananuvattitvā patiṭṭhātuṃ samattho yogāvacaropi vaṭṭati.
                        5. Daṭṭhabbasuttavaṇṇanā
    [253] Pañcame dukkhato daṭṭhabbāti vipariṇāmanavasena dukkhato daṭṭhabbā.
Sallatoti dukkhā pana vinivijjhanaṭṭhena sallāti daṭṭhabbā. Aniccatoti adukkhamasukhā
hutvā abhāvākārena aniccato daṭṭhabbā. Addāti addasa. Santanti santasabhāvaṃ.
                         6. Sallasuttavaṇṇanā
    [254] Chaṭṭhe tatrāti tesu dvīsu janesu. Anuvedhaṃ vijjheyyāti
tasseva vaṇamukhassa aṅgurantare vā dvaṅgulantare vā āsannappadese
anugatavedhaṃ. Evaṃ viddhassa hi sā anuvedhā vedanā paṭhamavedanāya balavatarā hoti,



The Pali Atthakatha in Roman Character Volume 13 Page 137. http://84000.org/tipitaka/read/attha_page.php?book=13&page=137&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=3006&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=3006&pagebreak=1#p137


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]