ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 136.

Kāraṇena. Mānābhisamayāti mānassa dassanābhisamayā pahānābhisamayā ca. Arahattamaggo
hi kiccavasena mānaṃ passati, ayamassa dassanābhisamayo. Tena diṭṭho pana
so tāvadeva pahīyati diṭṭhavasena diṭṭhi sattānaṃ jīvitaṃ viya, ayamassa pahānābhisamayo.
    Antamakāsi dukkhassāti evaṃ arahattamaggena mānassa diṭṭhattā ca pahīnattā
ca ye ime "kāyabandhanassa anto jīrati 1- haritantaṃ vā"ti 2- evaṃ
vuttaantimamariyādanto ca, "antamidaṃ bhikkhave jīvitānan"ti 3- evaṃ vuttalāmakanto
ca, "sakkāyo eko anto"ti 4- evaṃ vuttakoṭṭhāsanto ca, "esevanto dukkhassa
sabbapaccayasaṅkhayā"ti 5- evaṃ vuttakoṭanto 6- cāti cattāro antā, tesu sabbasseva
vaṭṭadukkhassa aduṃ catutthakoṭisaṅkhātaṃ antamakāsi, paricchedaṃ paricchetumakāsi, 7-
antimasamussayamattāvasesaṃ dukkhamakāsīti vuttaṃ hoti. Sampajaññaṃ na riñcatīti
sampajaññaṃ na jahati. Saṅkhayaṃ nūpetīti ratto duṭṭho muḷhoti paññattiṃ
na upeti, taṃ paññattaṃ pahāya mahākhīṇāsavo nāma hotīti attho. Imasmiṃ sutte
sārammaṇānusayo kathito.
                        4. Pātālasuttavaṇṇanā
   [252] Catutthe pātāloti pātassa alaṃ pariyatto, natthi ettha patiṭṭhāti
pātālo. Asantaṃ asaṃvijjanānanti 8- asambhūtattaṃ apaññāyamānattaṃ. Evaṃ vācaṃ
bhāsatīti atthi mahāsamudde pātāloti evaṃ vācaṃ. So hi yaṃ taṃ balavā mukhaṃ
mahāsamuddassa udakaṃ vegena pakkhanditvā cakkavāḷaṃ vā sineruṃ vā āhacca
@Footnote: 1 vi. cūḷa. 7/278/43              2 Ma.mū. 12/304/266
@3 khu.iti. 25/91/309. saṃ.kha. 17/80/75.
@4 aṅ.chakka 22/332/448 (syā) khu.cūḷa. 30/112/38 (syā)
@5 saṃ.sa. 16/51/82. saṃ.saḷā. 18/84/53 (syā) khu.u. 25/71/212.
@6 Sī. vuttakoṇanto. ka. vuttakoṭṭhāsato   7 cha. parivaṭumaṃ   8 cha. avijjamānanti



The Pali Atthakatha in Roman Character Volume 13 Page 136. http://84000.org/tipitaka/read/attha_page.php?book=13&page=136&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=2983&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=2983&pagebreak=1#p136


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]