ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 134.

Ākāsepi yojanasatampi yojanasahassampi gacchantipi āgacchantipi. Chijjamānaṃ panetaṃ
ñāṇeneva chijjati na aññenāti "ñāṇamokkhaṃ bandhanan"tipi vuccati.
    Maññamānoti taṇhādiṭṭhimānānaṃ vasena khandhe maññanto. Baddho
mārassāti mārabandhanena baddho. Karaṇatthe vā etaṃ sāmivacanaṃ, kilesamārena
baddhoti attho. Mutto pāpimatoti mārassa bandhanena mutto. Karaṇattheyeva vā
idaṃ sāmivacanaṃ, pāpimatā kilesabandhanena muttoti attho.
    Asmīti padena taṇhāmaññitaṃ vuttaṃ. Ayamahamasmīti diṭṭhimaññitaṃ. Bhavissantīti
sassatavasena diṭṭhimaññitameva. Na bhavissantīti ucchedavasena. Rūpītiādīni sassatavasena
pabhedadīpanāni. Tasmāti yasmā maññitaṃ ābādhaṃ antodosanikantanavasena
rogo ceva gaṇḍo ca sallaṃ ca, tasmā. Iñjitantiādīni yasmā imehi kilesehi
sattā iñjanti ceva phandanti ca papañcitā ca honti samaggākāraṃ pattā,
tasmā tesaṃ ākāradassanatthaṃ vuttāni.
    Mānagatavāre pana mānassa gataṃ mānagataṃ, mānapavattīti attho. Mānoyeva
gataṃ gūthagataṃ muttagataṃ viya. Tattha asmīti idaṃ taṇhāya sampayuttamānavasena vuttaṃ.
Ayamadamasmīti diṭṭhivasena. Nanu ca diṭṭhisampayutto nāma māno natthīti? āma
Natthi, mānassa pana appahīnattā diṭṭhi nāma hoti. Mānamūlakaṃ diṭṭhiṃ sandhāyetaṃ
vuttaṃ. Sesaṃ sabbattha uttānamevāti.
                        Āsīvisavaggo samatto.
                         Catuttho paṇṇāsako.
                     Saḷāyatanasaṃyuttavaṇṇanā niṭṭhitā.
                       -------------------



The Pali Atthakatha in Roman Character Volume 13 Page 134. http://84000.org/tipitaka/read/attha_page.php?book=13&page=134&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=2941&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=2941&pagebreak=1#p134


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]