ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 13.

                   10. Dutiyasamugghātasappāyasuttavaṇṇanā
         [32] Dasame etaṃ mamātiādīhi tīhi tīhi padehi taṇhāmānadiṭṭhiggāhe
dassetvā tiparivaṭṭanayena desanā katā. Paṭipāṭiyā pana tīsupi imesu
suttesu saha vipassanāya cattāropi maggā kathitā.
                          Sabbavaggo tatiyo.
                           ----------
                        4. Jātidhammavaggavaṇṇanā
          [33-42] Jātidhammavagge jātidhammanti jāyanadhammaṃ nibbattanasabhāvaṃ.
Jarādhammanti jīraṇasabhāvaṃ. Byādhidhammanti byādhino uppattipaccayabhāvena
byādhisabhāvaṃ. Maraṇadhammanti maraṇasabhāvaṃ.  sokadhammanti sokassa uppattipaccayabhāvena
sokasabhāvaṃ. Saṅkilesikadhammanti saṅkilesikasabhāvaṃ. 1- Khayadhammanti khayagamanasabhāvaṃ.
Vayadhammādīpi eseva nayoti.
                        Jātidhammavaggo catuttho.
                         --------------
                       5. Sabbaaniccavaggavaṇṇanā
          [43-52] Aniccavagge abhiññeyyanti pade ñātapariññā āgatā,
itarā pana dve gahitāyevāti veditabbā. Pariññeyyapahātabbapadesupi
tīraṇapahānapariññāva āgatā, itarāpi pana dve gahitāyevāti veditabbā.
Sacchikātabbanti paccakkhaṃ kātabbaṃ. Abhiññāpariññeyyanti idhāpi pahānapariññā
@Footnote: 1 Sī. saṃkilissanasabhāvaṃ



The Pali Atthakatha in Roman Character Volume 13 Page 13. http://84000.org/tipitaka/read/attha_page.php?book=13&page=13&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=268&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=268&pagebreak=1#p13


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]