ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 12.

                     8. Samugghātasāruppasuttavaṇṇanā
         [30] Aṭṭhame sabbamaññitasamugghātasāruppanti sabbesaṃ taṇhāmānadiṭṭhi-
maññitānaṃ samugghātāya anucchavikaṃ. Idhāti imasmiṃ sāsane. Cakkhuṃ na maññatīti
    cakkhuṃ ahanti vā mamanti vā paroti vā parassāti vā na maññati. Cakkhusmiṃ
    na maññatīti ahaṃ cakkhusmiṃ, mama kiñcanapalibodho cakkhusmiṃ, paro cakkhusmiṃ,
    parassa kiñcanapalibodho cakkhusminti na maññati. Cakkhuto na maññatīti
    ahaṃ cakkhuto niggato, mama kiñcanapalibodho cakkhuto niggato, paro cakkhuto
niggato, parassa kiñcanapalibodho cakkhuto niggatoti evampi na maññati,
taṇhāmānadiṭṭhimaññanānaṃ ekampi na uppādetīti attho. Cakkhuṃ meti na
maññatīti mama cakkhūti na maññati, mamattabhūtaṃ taṇhāmaññanaṃ na uppādetīti
attho. Sesaṃ uttānamevāti. Imasmiṃ sutte catucattāḷīsāya ṭhānesu 1- arahattaṃ
pāpetvā vipassanā kathitā.
                    9. Paṭhamasamugghātasappāyasuttavaṇṇanā
          [31] Navame samugghātasappāyāti samugghātassa upakārabhūtā. Tato taṃ
hoti aññathāti tato taṃ aññenākārena hoti. Aññathābhāvī bhavasatto loko
bhavameva abhinandatīti aññathābhāvaṃ vipariṇāmaṃ upagamanena aññathābhāvī hutvāpi
bhavesu satto laggo lagito palibuddho 2- ayaṃ loko bhavaṃyeva abhinandati. Yāvatā
bhikkhave khandhadhātuāyatananti bhikkhave yattakaṃ idaṃ khandhā ca dhātuyo ca
āyatanañcāti khandhadhātuāyatanaṃ. Tampi na maññatīti sabbampi na maññatīti heṭṭhā
gahitameva saṅkaḍḍhitvā puna dasseti. Imasmiṃ sutte aṭṭhacattāḷīsāya ṭhānesu 3-
arahattaṃ pāpetvā vipassanā kathitā.
@Footnote: 1 Sī.,ka. catucattāḷīsādhikasatesu ṭhānesu   2 Sī.,ka. laggito palibodho
@3 Sī.,ka. aṭṭhacattāḷīsādhikasatesu ṭhānesu



The Pali Atthakatha in Roman Character Volume 13 Page 12. http://84000.org/tipitaka/read/attha_page.php?book=13&page=12&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=245&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=245&pagebreak=1#p12


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]