ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 114.

Dinnapaṭisandhimūlakampi mahāpariḷāhaṃ dukkhaṃ uppajjati. Evametassa duvidhassāpi
dukkhassa vasena aṅgārakāsu viya mahāpariḷāhāti diṭṭhā honti.
    Dāyanti aṭaviṃ. Puratopi kaṇṭakoti purimapasse vijjhitukāmo viya
āsannaṭṭhāneyeva ṭhitakaṇṭako. Pacchatotiādīsupi eseva nayo. Heṭṭhā pana
pādehi akkantaṭṭhānassa santike, na akkantaṭṭhāneyeva. 1- Evaṃ so kaṇṭakagabbhaṃ
paviṭṭho viya bhaveyya. Mā maṃ kaṇṭakoti mā maṃ kaṇṭako vijjhīti kaṇṭakavedhaṃ
rakkhamāno.
    Dandho bhikkhave satuppādoti satiyā uppādoyeva dandho, uppannamattāya
pana tāya kāci kilesā niggahitāva honti, na saṇṭhātuṃ sakkonti. Cakkhudvārasmiṃ
hi rāgādīsu uppannesu dutiyajavanavārena 2- "kilesā me uppannā"ti ñatvā
tatiye javanavāre saṃvarajavanaṃyeva javati. Anacchariyaṃ cetaṃ, yaṃ vipassako tatiye
javanavāre kilese niggaṇheyya. Cakkhudvāre pana iṭṭhārammaṇe āpāthagate bhavaṅgaṃ
āvaṭṭetvā āvajjanādīsu uppannesu voṭṭhabbanānantaraṃ sampattakilesajavanavāraṃ
nivattetvā kusalameva uppādeti. Āraddhavipassakānaṃ hi ayamānisaṃso
bhāvanāpaṭisaṅkhāne patiṭṭhitabhāvassa.
    Abhihaṭṭhuṃ pavāreyyunti sudinnattherassa viya raṭṭhapālakulaputtassa viya ca
kāyena vā satta ratanāni abhiharitvā vācāya vā "amhākaṃ dhanato yattakaṃ
icchasi, tattakaṃ gaṇhā"ti vadantā pavāreyyuṃ. Anudahantīti sarīre paliveṭhitattā
uṇhapariḷāhaṃ janetvā anudahanti, sañjātasede vā sarīre laggantā
anusentītipi attho. Yaṃ hi taṃ bhikkhave cittanti idaṃ yasmā citte anāvaṭṭante
puggalassa āvaṭṭanaṃ nāma natthi. Evarūpañhi cittaṃ anāvaṭṭanti, 3- tasmā
vuttaṃ. Iti imasmiṃ sutte vipassanābalameva dīpitaṃ.
@Footnote: 1 Sī.,ka. akkantaṭṭhāneyeva vā   2 Ma. dutiyajavanavāre
@3 Sī. evarūpañca cittaṃ na vattati



The Pali Atthakatha in Roman Character Volume 13 Page 114. http://84000.org/tipitaka/read/attha_page.php?book=13&page=114&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=2484&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=2484&pagebreak=1#p114


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]