ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 113.

    Avassutapariyāyanti avassutassa pariyāyaṃ, avassutassa kāraṇanti attho.
Adhimuccatīti kilesādhimuccanena muccati, giddho hoti. Byāpajjatīti byāpādavasena
pūticitto hoti. Cakkhutoti cakkhubhāvena. Māroti kilesamāropi devaputtamāropi.
Otāranti vivaraṃ. Ārammaṇanti paccayaṃ. Naḷāgāratiṇāgāraṃ viya hi savisevanāni
āyatanāni, tiṇukkā viya kilesuppattirahaṃ ārammaṇaṃ, tiṇukkāya ṭhapitaṭhapitaṭṭhāne
aṅgārassa pajjalanaṃ 1- viya ārammaṇe āpāthamāgate kilesānaṃ uppatti. Tena
vuttaṃ labhetha māro otāranti.
    Sukkapakkhe bahalamattikapiṇḍāvalepanaṃ kūṭāgāraṃ viya nibbisevanāni
āyatanāni, tiṇukkā viya vuttappakāraṃ ārammaṇaṃ, tiṇukkāya ṭhapitaṭhapitaṭṭhāne
nibbāpanaṃ viya nibbisevanānaṃ āyatanānaṃ ārammaṇe āpāthamāgate kilesapariḷāhassa
anuppatti. Tena vuttaṃ neva labhetha māro otāranti.
                        7. Dukkhadhammasuttavaṇṇanā
    [244] Sattame dukkhadhammānanti dukkhasambhavadhammānaṃ. Pañcasu hi khandhesu
sati chedanavadhabandhanādibhedaṃ dukkhaṃ sambhavati, tasmā te dukkhasambhavadhammatā
dukkhadhammāti vuccanti. Tathā kho panassāti tenākārenassa. Yathāssa kāme
passatoti yenākārenassa kāme passantassa. Yathā carantanti yenākārena
cārañca vihārañca anubandhitvā 2- carantaṃ. Aṅgārakāsūpamā kāmā diṭṭhā
hontīti pariyeṭṭhimūlakassa ceva paṭisandhimūlakassa ca dukkhassa vasena aṅgārakāsu
viya mahāpariḷāhāti diṭṭhā honti. Kāme pariyesantānaṃ hi nāvāya mahāsamuddo
gāhaṇaajapathasaṅkupathapaṭipajjanaubhatobyūḷhasaṅgāmapakkhandanādivasena pariyeṭṭhimūlakampi, 3-
kāme paribhuñjantānaṃ kāmaparibhogacetanāya catūsu apāyesu
@Footnote: 1 cha.Ma. aṅgārassujjalanaṃ  2 Sī. anubujjhitvā  3 Sī. pariyeṭṭhidāyajjamūlakampi



The Pali Atthakatha in Roman Character Volume 13 Page 113. http://84000.org/tipitaka/read/attha_page.php?book=13&page=113&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=2462&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=2462&pagebreak=1#p113


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]