ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 11.

Nibbattiṃsu. Tesaṃ dānagge byāvaṭo 1- mahāamacco aṅgamagadhānaṃ rājā bimbisāro
hutvā nibbatti. Te tasseva rañño raṭṭhe brāhmaṇamahāsālakule nibbattiṃsu.
Jeṭṭhabhātā jeṭṭhova jāto, majjhimakaniṭṭhā majjhimakaniṭṭhāyeva.  yepi tesaṃ
parivāramanussā, te parivāramanussāva jātā. Te vuḍḍhimanvāya tayopi janā taṃ
purisasahassaṃ ādāya nikkhamitvā tāpasā hutvā uruvelāyaṃ nadītīreyeva vasiṃsu.
Aṅgamagadhavāsino māse māse tesaṃ mahāsakkāraṃ abhiharanti.
     Atha amhākaṃ bodhisatto katābhinikkhamano anupubbena sabbaññutaṃ patvā
pavattitapavaradhammacakko yasādayo kulaputte vinetvā saṭṭhi arahante
dhammadesanatthāya disāsu uyyojetvā sayaṃ pattacīvaramādāya "te tayo jaṭilabhātike
damessāmī"tiuruvelaṃ gantvā anekehi pāṭihāriyasatehi tesaṃ diṭṭhiṃ bhinditvā te
pabbājesi. So taṃ iddhimayapattacīvaradharaṃ samaṇasahassaṃ ādāya gayāsīsaṃ gantvā
tehiparivārito nisīditvā "katarā nu kho etesaṃ dhammakathā sappāyā"ti cintento
"ime sāyaṃpātaṃ aggiṃ paricaranti, imesaṃ dvādasāyatanāni ādittāni sampajjalitāni
viya katvā desessāmi, evaṃ ime arahattaṃ pāpuṇituṃ sakkhissantī"ti
sanniṭṭhānamakāsi. Atha nesaṃ tathā dhammaṃ desetuṃ imaṃ ādittapariyāyaṃ abhāsi.
Tena vuttaṃ "bhikkhū āmantesīti tesaṃ sappāyadhammadesanaṃ vicinitavā taṃ desessāmīti
āmantesī"ti. Tattha ādittanti padittaṃ sampajjalitaṃ. Sesaṃ vuttanayameva. Iti
imasmiṃ sutte dukkhalakkhaṇaṃ kathitaṃ.
                        7. Addhabhūtasuttavaṇṇanā
     [29] Sattame addhabhūtanti adhibhūtaṃ ajjhotthaṭaṃ, upaddutanti attho.
Imasmimpi sutte dukkhalakkhaṇameva kathitaṃ.
@Footnote: 1 Sī.,ka. vācako



The Pali Atthakatha in Roman Character Volume 13 Page 11. http://84000.org/tipitaka/read/attha_page.php?book=13&page=11&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=223&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=223&pagebreak=1#p11


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]