ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 102.

Āpattiṃ. Na vuṭṭhānaṃ paññāyatīti parivāsamānattaabbhānehi vuṭṭhānaṃ na
dissatīti.
                      6. Avassutapariyāyasuttavaṇṇanā
    [243] Chaṭṭhe navaṃ santhāgāranti adhunā kāritaṃ santhāgāraṃ, ekā
mahāsālāti attho. Uyyogakālādīsu 1- hi rājāno tattha ṭhatvā "ettakā
purato gacchantu, ettakā pacchā, ettakā ubhohi passehi, ettakā hatthī
abhiruhantu, ettakā asse, ettakā rathesu tiṭṭhantū"ti evaṃ santhaṃ 2- karonti,
mariyādaṃ bandhanti, tasmā taṃ ṭhānaṃ santhāgāranti vuccati. Uyyogaṭṭhānato ca
āgantvā yāva gehesu allagomayaparibhaṇḍādīni kārenti, tāva dve tīṇi
divasāni te rājāno tattha santhambhantītipi santhāgāraṃ. Tesaṃ rājūnaṃ saha
atthānusāsanaṃ agārantipi santhāgāraṃ. Gaṇarājāno hi te, tasmā uppannaṃ
kiccaṃ ekassa vasena 3- na chijjati, sabbesaṃ chandopi laddhuṃ vaṭṭati, tasmā
sabbe tattha sannipatitvā anusāsanti. Tena vuttaṃ "saha atthānusāsanaṃ
agārantipi santhāgāran"ti. Yasmā pana te tattha sannipatitvā "imasmiṃ
kāle kasituṃ vaṭṭati, imasmiṃ kāle vapitun"ti evamādinā nayena gharāvāsakiccāni
sammantayanti, tasmā chiddāvachiddaṃ gharāvāsaṃ tattha santhāgāraṃ. Acirakāritaṃ hotīti
iṭṭhakammasudhākammacittakammādivasena susajjitaṃ devavimānaṃ viya adhunā niṭṭhāpitaṃ.
Samaṇena vāti ettha yasmā gharavatthupariggahakāleyeva devatā attano vasanaṭṭhānaṃ
gaṇhanti, tasmā "devena vā"ti avatvā "samaṇena vā brāhmaṇena vā
kenaci vā manussabhūtenā"ti vuttaṃ.
@Footnote: 1 Sī. uyyodha   2 cha.Ma. santhaṃ, pa.sū. 3/22/13    3 Ma. vacanena



The Pali Atthakatha in Roman Character Volume 13 Page 102. http://84000.org/tipitaka/read/attha_page.php?book=13&page=102&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=2217&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=2217&pagebreak=1#p102


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]