ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

Page 101.

Karoti. Brahmacāripaṭiññoti uposathapavāraṇādīsu "ahampi brahmacārī"ti paṭiññāya
tāni kammāni pavisati. Antopūtīti vakkahadayādīsu apūtikassapi guṇānaṃ pūtibhāvena
antopūti. Avassutoti rāgena tinto. Kasambukajātoti rāgādīhi kilesehi
kacavarajāto.
    Etadavocāti gogaṇaṃ gaṅgātīrābhimukhaṃ katvā parisapariyante ṭhito ādito
paṭṭhāya yāva pariyosānā satthu dhammadesanaṃ sutvā "satthā orimatīrādīnaṃ
anupagacchantādivasena sakkā paṭipattiṃ pūretunti vadati yadi evaṃ pūretuṃ sakkā,
ahaṃ pabbajitvā pūressāmī"ti cintetvā etaṃ "ahaṃ kho bhante"ti ādivacanaṃ
avoca.
    Vacchagiddhiniyoti vacchesu saṅketathanehi 1- khīrappaggharantehi vacchakasnehena
sayameva gamissantīti. Niyyātehevāti niyyātehiyeva gāvīsu hi aniyyātitāsu
gosāmikā āgantvā "ekā gāvī na dissati, eko goṇo, eko vacchako
na dissatī"ti tuyhaṃ piṭṭhito piṭṭhito vicarissanti, iti te aphāsukaṃ bhavissati.
Pabbajjā ca nāmesā saiṇassa na ruhati, aṇaṇā 2- pabbajjā ca buddhādīhi
saṃvaṇṇitāti 2- dassanatthaṃ evamāha. Niyyātāti niyyātitā. Imasmiṃ sutte
vaṭṭavivaṭṭaṃ kathitaṃ.
                    5. Dutiyadārukkhandhopamasuttavaṇṇanā
    [242] Pañcame kimmilāyanti kimilānāmake 3- nagare. Saṅkiliṭṭhanti
paṭicchannakālato paṭṭhāya asaṅkiliṭṭhā nāma āpatti natthi, evarūpaṃ saṅkiliṭṭhaṃ
@Footnote: 1 cha. sasnehā thanehi, Ma. sakathanehi
@2-2 Sī. anaṇasseva ruhati, ananuvajjā ca viññūnaṃ, buddhādīhi saṃvaṇṇitāti
@3 Sī. kimbilāyanti kimbilanāmake



The Pali Atthakatha in Roman Character Volume 13 Page 101. http://84000.org/tipitaka/read/attha_page.php?book=13&page=101&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=13&A=2195&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=13&A=2195&pagebreak=1#p101


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]