ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 93.

Nibbānadhātuyā parinibbāyati. 1- Athassa kumbhassa viya kapālāni 2-
anupādinnakasarīrāneva avasissantīti. Sarīrāni avasissantīti pajānātīti idaṃ pana
khīṇāsavassa anuyogāropanatthaṃ vuttaṃ.
    Viññāṇaṃ paññāyethāti paṭisandhiviññāṇaṃ paññāyetha. Sādhu sādhūti
therānaṃ byākaraṇaṃ sampahaṃsati. Evametanti yadetaṃ tividhe abhisaṅkhāre asati
paṭisandhiviññāṇassa apaññāṇantiādi, evameva etaṃ. Adhimuñcathāti
niṭṭhānasaṅkhātaṃ 3- adhimokkhaṃ paṭilabhatha. Esevanto dukkhassāti ayameva vaṭṭadukkhassa
anto ayaṃ paricchedo, yadidaṃ nibbānanti. Paṭhamaṃ.
                        2. Upādānasuttavaṇṇanā
    [52] Dutiye upādānīyesūti catunnaṃ upādānānaṃ paccayesu tebhūmikadhammesu.
Assādānupassinoti assādaṃ anupassantassa. Tatrāti tasmiṃ aggikkhandhe.
Tadāhāroti tappaccayo. 4- Tadupādānoti tasseva vevacanaṃ. Evameva khoti ettha
aggikkhandho viya hi tayo bhavā, tebhūmikavaṭṭantipi etadeva, aggijaggakapuriso
viya vaṭṭanissito bālaputhujjano, sukkhatiṇagomayādipakkhipanaṃ viya assādānupassino
puthujjanassa taṇhādivasena chahi dvārehi kusalākusalakammakaraṇaṃ, tiṇagomayādīsu
khīṇesu punappunaṃ tesaṃ pakkhipanena aggikkhandhassa vaḍḍhanaṃ viya bālaputhujjanassa
uṭṭhāya samuṭṭhāya yathāvuttakammāyūhanena aparāparaṃ vaṭṭadukkhanibbattanaṃ.
    Na kālena kālaṃ sukkhāni ceva tiṇāni pakkhipeyyāti taṃ hi koci
atthakāmo evaṃ vadeyya:- "bho kasmā uṭṭhāya samuṭṭhāya kalāpe bandhitvā
@Footnote: 1 cha.Ma. parinibbāti         2 cha.Ma. kapallāni
@3 cha.Ma.,i. sanniṭṭhānasaṅkhātaṃ  4 cha.Ma.,i. taṃpaccayo



The Pali Atthakatha in Roman Character Volume 12 Page 93. http://84000.org/tipitaka/read/attha_page.php?book=12&page=93&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=2061&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=2061&pagebreak=1#p93


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]