ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 85.

Phassoti tiṇṇaṃ saṅgatiyā phasso. Ayaṃ kho bhikkhave dukkhassa samudayoti ayaṃ
vaṭṭadukkhassa nibbatti nāma. Aṭṭhaṅgamoti bhedo. Evaṃ hi vaṭṭadukkhaṃ bhinnaṃ
hoti appaṭisandhiyaṃ. Tatiyaṃ.
                         4. Lokasuttavaṇṇanā
    [44] Catutthe lokassāti saṅkhāralokassa. Ayamettha viseso. Catutthaṃ.
                         5. Ñātikasuttavaṇṇanā
    [45] Pañcame ñātiketi dvinnaṃ ñātakānaṃ gāme. Giñjakāvasatheti iṭṭhakāhi
kate mahāpāsāde. Dhammapariyāyanti dhammakāraṇaṃ. Upassutīti 1- upassatiṭṭhānaṃ,
yaṃ ṭhānaṃ upagatena sakkā hoti bhagavato saddaṃ sotuṃ, tattha ṭhitoti attho.
So kira gandhakuṭipariveṇasammajjanatthaṃ āgato attano kammaṃ pahāya bhagavato
dhammaghosaṃ suṇanto aṭṭhāsi. Addasāti tadā kira bhagavato āditova paccayākāraṃ
manasikarontassa "idaṃ iminā paccayena hoti, idaṃ iminā"ti āvajjato yāva
bhavaggā ekaṅgaṇaṃ ahosi, satthā manasikāraṃ pahāya vacasā sajjhāyaṃ karonto
yathānusandhinā desanaṃ niṭṭhapetvā "api nu kho imaṃ dhammapariyāyaṃ koci assosī"ti
āvajjento taṃ bhikkhuṃ addasa. Tena vuttaṃ "addasā kho bhagavā"ti.
    Assosi noti assosi nu. Athavā assosi noti amhākaṃ bhāsantānaṃ
assosīti.   uggaṇhāhītiādīsu sutvā tuṇhībhūtova paguṇaṃ karonto uggaṇhāti
nāma. Padānupadaṃ ghaṭetvā vācāya paricitaṃ karonto pariyāpuṇāti nāma. Ubhayathāpi
paguṇaṃ ādhārappattaṃ karonto dhāreti nāma. Atthasañhitoti kāraṇanissito.
@Footnote: 1 Sī.,i. upassutinti



The Pali Atthakatha in Roman Character Volume 12 Page 85. http://84000.org/tipitaka/read/attha_page.php?book=12&page=85&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=1890&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=1890&pagebreak=1#p85


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]