ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 82.

                       9. Dutiyacetanāsuttavaṇṇanā
    [39] Navame viññāṇanāmarūpānamantare eko sandhi, vedanātaṇhānamantare
eko, bhavajātīnamantare ekoti. Navamaṃ.
                      10. Tatiyacetanāsuttavaṇṇanā
    [40] Dasame natīti taṇhā. Sā hi piyarūpesu rūpādīsu namanaṭṭhena "natī"ti
vuccati. Āgatigati hotīti āgatamhi 1- gati hoti, āgate paccupaṭṭhite kamme
vā kammanimitte vā gatinimitte vā paṭisandhivasena viññāṇassa gati hoti.
Cutūpapātoti evaṃ viññāṇassa āgate paṭisandhivisaye gatiyā sati ito
cavanasaṅkhātā cuti, tatthūpapattisaṅkhāto upapātoti ayaṃ cutūpapāto nāma hoti.
Evaṃ imasmiṃ sutte natiyā ca āgatigatiyā ca antare ekova sandhi kathitoti.
Dasamaṃ.
                       Kaḷārakhattiyavaggo catuttho.
                          ------------
                           5. Gahapativagga
                       1. Pañcaverabhayasuttavaṇṇanā
    [41] Gahapativaggassa paṭhame yatoti yadā. Bhayāni verānīti bhayaveracetanāyo.
Sotāpattiyaṅgehīti duvidhaṃ sotāpattiyā ca aṅgaṃ, yaṃ pubbabhāge sotāpattipaṭilābhāya
saṃvattati, "sappurisasaṃsevo saddhammassavanaṃ yonisomanasikāro
@Footnote: 1 cha.Ma.,i. āgatimhi



The Pali Atthakatha in Roman Character Volume 12 Page 82. http://84000.org/tipitaka/read/attha_page.php?book=12&page=82&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=1828&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=1828&pagebreak=1#p82


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]