ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 81.

Atha ca anusetīti 1- iminā tebhūmikavipāke parittakiriyāsu rūpeti ettha
appahīnakoṭiyā anusayo gahito. 2- Anusetīti ettha appahīnako. 2- Ārammaṇametaṃ
hotīti anusaye sati kammaviññāṇassa uppattiyā avāritattā etaṃ anusayajātaṃ
paccayova hoti.
    No ceva cetetītiādīsu paṭhamapade tebhūmikakusalākusalacetanā nivattā, dutiyapade
aṭṭhasu cittesu taṇhādiṭṭhiyo, tatiyapade vuttappakāresu dhammesu yo appahīnakoṭiyā
anusayito anusayo, so nivatto.
    Apicettha asammohatthaṃ ceteti pakappeti anuseti, ceteti na pakappeti
anuseti, na ceteti na pakappeti anuseti, na ceteti na pakappeti na
anusetīti idampi catukkaṃ veditabbaṃ. Tattha paṭhamanaye dhammaparicchedo dassito.
Dutiyanaye cetetīti tebhūmikakusalacetanā ceva catasso ca akusalacetanā gahitā.
Na pakappetīti aṭṭhasu cittesu taṇhādiṭṭhiyo nivattā. Anusetīti tebhūmikakusale
upanissayakoṭiyā, catūsu akusalacetanāsu sahajātikoṭiyā ceva upanissayakoṭiyā ca
anusayo gahito. Tatiyanaye na cetetīti tebhūmikakusalākusalaṃ nivattaṃ, na pakappetīti
aṭṭhasu cittesu taṇhādiṭṭhiyo nivattā, anusetīti sutte āgataṃ vāretvā
tebhūmikakusalākusalavipākakiriyārūpesu appahīnakoṭiyā upanissayo gahito. Catutthanayo
purimasadisova.
    Tadappatiṭṭhiteti tasmiṃ appatiṭṭhite. Avirūḷheti kammaṃ jirāpetvā 3-
paṭisandhiākaḍḍhanasamatthatāya anibbattamūle. Ettha pana kiṃ kathitanti?
arahattamaggassa kiccaṃ, khīṇāsavassa kiccakaraṇantipi nava lokuttaradhammātipi vattuṃ
vaṭṭati. Ettha ca viññāṇassa ceva āyatiṃ punabbhavassa ca antare eko
sandhi, vedanātaṇhānamantare eko, bhavajātīnamantare ekoti. Aṭṭhamaṃ.
@Footnote: 1 cha.Ma.,i. atha ce anusetīti
@2-2 cha.Ma.,i. ime pāṭhā na dissanti   3 cha.Ma.,i. javāpetvā



The Pali Atthakatha in Roman Character Volume 12 Page 81. http://84000.org/tipitaka/read/attha_page.php?book=12&page=81&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=1804&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=1804&pagebreak=1#p81


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]