ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 80.

Tasmā "nāpi aññesan"ti āha. Purāṇamidaṃ bhikkhave kammanti nayidaṃ
purāṇakammābhinibbatto panesa kāyo, tasmā paccayavohārena evaṃ vutto.
Abhisaṅkhatantiādi kammavohārasseva vasena purimaliṅgabhāvakatāya 1- vuttaṃ, ayaṃ panettha
attho:- abhisaṅkhatanti paccayehi katoti daṭṭhabbo. Abhisañcetayitanti cetanāvatthuko
cetanāmūlakoti daṭṭhabbo. Vedaniyanti 2- vedanāya vatthūti 3- daṭṭhabbo. Sattamaṃ.
                        8. Cetanāsuttavaṇṇanā
    [38] Aṭṭhame yañca bhikkhave cetetīti yaṃ cetanaṃ ceteti, pavattetīti
attho. Yañca pakappetīti yaṃ pakappanaṃ pakappeti, pavatteticceva attho. Yañca
anusetīti yañca anusayaṃ anuseti, pavatteticceva attho. Ettha ca cetetīti
tebhūmikakusalākusalacetanā 4- gahitā, pakappetīti aṭṭhasu lobhasahagatacittesu
taṇhādiṭṭhikappā gahitā, anusetīti dvādasannaṃ cetanānaṃ sahajātakoṭiyā ceva
upanissayakoṭiyā ca anusayo gahito. Ārammaṇametaṃ hotīti etaṃ cetanādidhammajātaṃ
paccayo hoti. Paccayo hi idha ārammaṇanti adhippeto. Viññāṇassa ṭhitiyāti
kammaviññāṇassa ṭhitatthaṃ. Ārammaṇe satīti tasmiṃ paccaye sati. Patiṭṭhā
viññāṇassa hotīti tassa kammaviññāṇassa patiṭṭhā hoti. Tasmiṃ patiṭṭhite
viññāṇeti tasmiṃ kammaviññāṇe patiṭṭhite. Viruḷheti kammaṃ jirāpetvā 5-
paṭisandhiākaḍḍhanasamatthatāya nibbattimūle 6- jāte. Punabbhavābhinibbattīti
punabbhavasaṅkhātā abhinibbatti.
    No ca  7- bhikkhave cetetīti iminā tebhūmikacetanāya appavattakkhaṇo 8-
vutto. No ca 7- pakappetīti iminā taṇhādiṭṭhikappānaṃ appavattakkhaṇo. 8-
@Footnote: 1 cha.Ma. purimaliṅgasabhāgatāya       2 Sī. vedayitanti
@3 cha.Ma.,i. vedaniyavatthūti        4 Sī. tebhūmakakusalacetanā
@5 cha.Ma.,i. javāpetvā         6 cha.Ma.,i. nibbattamūle
@7 cha.Ma.,i. ce               8 cha.Ma.,i. appavattanakkhaṇo



The Pali Atthakatha in Roman Character Volume 12 Page 80. http://84000.org/tipitaka/read/attha_page.php?book=12&page=80&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=1780&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=1780&pagebreak=1#p80


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]