ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 79.

So ekasaṅkhārepi nicce dhuve sassate sati uppannopi vaṭṭaṃ vivaṭṭetuṃ na
sakkotīti maggabhāvanā niratthakā hotīti. 1- Tena vuttaṃ "aññaṃ jīvaṃ aññaṃ
sarīranti vā bhikkhu diṭṭhiyā sati brahmacariyavāso na hotī"ti.
    Visūkāyikānītiādi sabbaṃ micchādiṭṭhivevacanameva. Sā hi sammādiṭṭhiyā
vinivijjhanaṭṭhena sūkamiva 2- attānaṃ ādhāraṇato 3- sūkāyikaṃ, 4- sammādiṭṭhiṃ
ananuvattitvā tassā virodhena pavattanato visevitaṃ, kadāci ucchedassa kadāci
sassatassa gahaṇato virūpaṃ phanditaṃ vipphanditanti vuccati. Tālāvatthukatānīti
tālavatthu viya katāni, puna aviruhanaṭṭhena matthakacchinnatālo viya samūlaṃ tālaṃ
uddharitvā tassa patiṭṭhitaṭṭhānaṃ viya ca katānīti attho. Anabhāvaṅgatānīti anuabhāvaṃ
gatāni. 5- Pañcamaṃ.
                     6. Dutiyaavijjāpaccayasuttavaṇṇanā
    [36] Chaṭṭhe iti vā bhikkhave yo vadeyyāti tassaṃ parisati diṭṭhigatiko
pañhaṃ pucchitukāmo atthi, so pana avisāradadhātuko uṭṭhāya dasabalaṃ pucchituṃ
na sakkoti, tasmā tassa ajjhāsayena sayameva pucchitvā vissajjento satthā
evamāha.  chaṭṭhaṃ.
                         7. Natumhasuttavaṇṇanā
    [37] Sattame nāyaṃ 6- tumhākanti attani hi sati attaniyaṃ nāma
hoti. Attāyeva ca natthi, tasmā "na tumhākan"ti āha. Nāpi aññesanti
añño  7- nāma paresaṃ attā, tasmiṃ sati añño  7- nāma siyā, sopi natthi,
@Footnote: 1 cha.Ma.,i. hoti           2 cha.Ma. visūkamiva
@3 Sī. ācaraṇato, cha.Ma.,i. āvaraṇato   4 cha.Ma.,i. visūkāyikaṃ
@5 Sī. anabhāvakatanānīti anuabhāvakatānīti, cha.Ma. anabhāvaṃ katānīti anuabhāvaṃ katānīti,
@i...katāni  6 cha.Ma.,i. na       7 Ma.,i. aññesaṃ



The Pali Atthakatha in Roman Character Volume 12 Page 79. http://84000.org/tipitaka/read/attha_page.php?book=12&page=79&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=1757&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=1757&pagebreak=1#p79


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]