ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 77.

Netuṃ, catusacce pana maggañāṇena paṭividdhe parato paccavekkhaṇañāṇaṃ nāma
hoti, tena nayaṃ netīti veditabbo. 1- Abbhaññaṃsūti abhiaññiṃsu 2- jāniṃsu.
Seyyathāpāhaṃ etarahīti yathā ahaṃ etarahi catusaccavasena jānāmi. Anvaye
ñāṇanti anuaye ñāṇaṃ, dhamme ñāṇassa anugamane ñāṇaṃ, paccavekkhaṇañāṇassetaṃ
nāmaṃ. Dhamme ñāṇanti maggañāṇaṃ. Imasmiṃ sutte khīṇāsavassa sekkhabhūmi
kathitāti. 3- Tatiyaṃ.
                      4. Dutiyañāṇavatthusuttavaṇṇanā
    [34] Catutathe sattasattarīti satta ca sattari ca. Byañjanabhāṇakā kira te bhikkhū,
bahubyañjanaṃ katvā vuccamāne paṭivijjhituṃ sakkonti, tasmā tesaṃ ajjhāsayena
idaṃ suttaṃ vuttaṃ. Dhammaṭṭhitiñāṇanti paccayākārañāṇaṃ. Paccayākāro hi dhammānaṃ
pavattiṭṭhitikāraṇattā dhammaṭṭhitīti vuccati, ettha ñāṇaṃ dhammaṭṭhitiñāṇaṃ, etasseva
chabbidhassa ñāṇassetaṃ adhivacanaṃ. Khayadhammanti khayagamanasabhāvaṃ. Vayadhammanti vayagamanasabhāvaṃ.
Virāgadhammanti virajjanasabhāvaṃ. Nirodhadhammanti nirujjhanasabhāvaṃ. Sattasattarīti
ekekasmiṃ satta satta katvā ekādasasu padesu sattasattari. Imasmiṃ sutte
vipassanāpattivipassanā nāma 4- kathitā. Catutthaṃ.
                      5. Avijjāpaccayasuttavaṇṇanā
    [35] Pañcame samudayo hotīti satthā idheva desanaṃ osāpesi.
Kiṃkāraṇāti? diṭṭhigatikassa okāsadānatthaṃ. Tassaṃ hi parisati upārambhacitto
@Footnote: 1 cha.Ma. veditabbā, i. veditabbaṃ
@2 cha.Ma.,i. abhiaññaṃsu   3 cha.Ma.,i. kathitā hoti
@4 cha.Ma. vipassanāpaṭivipassanā



The Pali Atthakatha in Roman Character Volume 12 Page 77. http://84000.org/tipitaka/read/attha_page.php?book=12&page=77&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=1713&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=1713&pagebreak=1#p77


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]