ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 70.

Hotīti sīlato paṭṭhāya yāva arahattamaggā nibbidādīnaṃ atthāya paṭipanno hoti.
Tadāhārasambhavanti idaṃ kasmā ārabhi? etaṃ khandhapañcakaṃ āhāraṃ paṭicca
Ṭhitaṃ, tasmā taṃ āhārasabhāvaṃ nāmaṃ katvā dassetuṃ idaṃ ārabhi. Iti imināpi
pariyāyena sekkhapaṭipadā kathitā hoti. Tadāhāranirodhāti tesaṃ āhārānaṃ nirodhena.
Idaṃ kasmā ārabhi? taṃ hi khandhapañcakaṃ āhāranirodhā nirujjhati, tasmā taṃ
Āhāranirodhasabhāvaṃ nāma katvā dassetuṃ idaṃ ārabhi. Iti imināpi pariyāyena
sekkhasseva paṭipadā kathitā. Nibbidātiādīni sabbāni kāraṇavacanānīti veditabbāni.
Anupādā vimuttoti catūhi upādānehi kañci dhammaṃ agahetvā vimutto. Sādhu
sādhūti iminā therassa byākaraṇaṃ sampahaṃsetvā sayampi tatheva byākaronto puna
"bhūtamidan"tiādimāha. Paṭhamaṃ.
                         2. Kaḷārasuttavaṇṇanā
    [32] Dutiye kaḷārakhattiyoti tassa therassa nāmaṃ. Dantā panassa kaḷārā
visamasaṇṭhānā, tasmā "kaḷāro"ti vuccati. Hīnāyāvattoti hīnassa gihibhāvassa
atthāya nivatto. Assāsamalatthāti assāsaṃ avassayaṃ patiṭṭhaṃ na hi nūna 1- alattha,
tayo magge tīṇi ca phalāni nūna nālatthāti dīpeti. Yadi hi tāni labheyya, na
sikkhaṃ paccakkhāya hīnāyāvatteyyāti ayaṃ therassa adhippāyo. Na khvāhaṃ āvusoti
ahaṃ kho āvuso "assāsampatto"ti 2- na kaṅkhāmi. Therassa hi sāvakapāramīñāṇaṃ
avassayo, tasmā so na kaṅkhati. Āyatiṃ panāvusoti iminā "āyatiṃ paṭisandhi
tumhākaṃ ugghāṭitā, na ugghāṭitā"ti arahattappattiṃ pucchati. Na khvāhaṃ āvuso
vicikicchāmīti iminā thero tattha vicikicchābhāvaṃ dīpeti.
@Footnote: 1 Sī. nahanūna           2 cha.Ma.,i. assāsaṃ patto, na pattoti



The Pali Atthakatha in Roman Character Volume 12 Page 70. http://84000.org/tipitaka/read/attha_page.php?book=12&page=70&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=1551&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=1551&pagebreak=1#p70


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]