ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

Page 65.

    Iti vadanti phassapaccayā dukkhanti evaṃ vadantoti attho. Tatrāti tesu
catūsu vādesu. Te vata aññatra phassāti idaṃ "tadapi phassapaccayā"ti paṭiññāya
sādhakavacanaṃ. Yasmā hi na vinā phassena dukkhapaṭisaṃvedanā atthi, tasmā
jānitabbametaṃ yathā "tadapi phassapaccayā"ti ayamettha adhippāyo.
    Sādhu sādhu ānandāti ayaṃ sādhukāro sāriputtattherassa dinno,
ānandattherena pana saddhiṃ bhagavā āmantesi. 1- Ekamidāhanti ettha idhāti
nipātamattaṃ, ekaṃ samayanti attho. Idaṃ vacanaṃ "na kevalaṃ sāriputtova rājagahaṃ paviṭṭho,
ahampi pāvisiṃ. Na kevalañca tassevāyaṃ vitakko uppanno, mayhampi uppajji. Na
kevalañca tassevesāva 2- titthiyehi saddhiṃ kathā jātā, mayhampi sā 3- jātapubbā"ti
dassanatthaṃ vuttaṃ.
    Acchariyaṃ abbhutanti ubhayañcetaṃ 4- vimhayadīpanameva. Vacanattho panettha accharaṃ
paharaṇayuttanti 5- acchariyaṃ. Abhūtapubbaṃ bhūtanti abbhutaṃ. Ekena padenāti
"phassapaccayā dukkhan"ti iminā ekapadena. Etehi 6- sabbattha padānaṃ paṭikkhepattho
vutto. Esevatthoti esoyeva phassapaccayā dukkhanti paṭiccasamuppādattho.
Taññevettha paṭibhātūti taññevettha upaṭṭhātu. Idāni thero jarāmaraṇādikāya
paṭiccasamuppādakathāya tamatthagambhīrañceva gambhīrāvabhāsañca karonto sace maṃ bhanteti
ādiṃ vatvā yaṃmūlakā kathā uppannā, tadeva padaṃ gahetvā vivaṭṭaṃ dassento
channaṃ tvevātiādimāha. Sesaṃ uttānatthamevāti. Catutthaṃ.
                         5. Bhūmijasuttavaṇṇanā
    [25-26] Pañcame bhūmijoti tassa therassa nāmaṃ. Sesamidhāpi purimasutte
vuttanayeneva veditabbaṃ. Ayaṃ pana viseso:- yasmā idaṃ sukhadukkhaṃ na kevalaṃ
@Footnote: 1 Sī. manteti            2 cha.Ma.,i. tasseva sā
@3 cha.Ma.,i. ayaṃ pāṭho na dissati   4 cha.Ma.,i. ubhayampetaṃ
@5 cha.Ma.,i. paharituṃ yuttanti       6 cha.Ma.,i. etena hi



The Pali Atthakatha in Roman Character Volume 12 Page 65. http://84000.org/tipitaka/read/attha_page.php?book=12&page=65&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=1441&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=12&A=1441&pagebreak=1#p65


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]